अभिनिष्क्रमअनम महाकाव्यम | Abhinishkramanm Mahakavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Abhinishkramanm Mahakavyam by चन्दनमुनि जी - Chandan Muni ji

लेखक के बारे में अधिक जानकारी :

No Information available about चन्दनमुनि जी - Chandan Muni ji

Add Infomation AboutChandan Muni ji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सर्वेन्द्रिसंयम-साधनासंलग्न-मी ठालाल मुनेः- अभिमतम्‌ साधनाप्रवणेन पटुव्यवहारचणेन धिषणाधनेन मुनिना चन्दनेन गुस्फितिमभिनिष्करमणाख्य' समप्तदगसमुच्छ्वासमय' गद्यकान्य प्रारम्भग्रान्त मननपुरस्सर पट्त्वा मम स्वान्त अत्यधिक कान्त समजनि 1 तेरापन्ध-प्रवत्तक महामनससाचायेकिरीट “भिक्षुस्वामिन- मधिकृत्य सन्हव्धमेतत्‌ कान्य महाकाव्य-तुलामधिरोहति 1 काव्यस्याऽस्य सरससरलललिताऽभिनवभापाप्रवाहुः स्वस्याउद्देती - यीकतामाविभवियन्‌ पाठकाना चेतासि सद्य स्वव्शीकरोतितमाम्‌ । यथार्थताचित्रणपरायणा सर्वव्राऽ्लथा विनदाऽस्य वर्णनशैली प्रारम्भोपान्तसहनी स्वक्षेत्र सर्वेथाऽधिक्‌ तवती । करदिचदेनत्‌ पटितुमारमेत तदानी न तस्य पिपठिपा उपन्याससाहित्यवद्‌ मध्ये विरन्तु विहितवना स्यात्‌ । ऋतु-पवेत-कानना दि-प्राकृत-हदयाना- मनुभवपरिप्लृतेन सहजवर्णनेन समलड कृत काव्यमिद श्रन्थित्वा विदूषा लेखकेन न केवल स्वस्याऽदुप्यवेदुप्यमाविष्कृत, पर सस्रत- सारित्यायाऽद्भृतमभिनवममरफल प्राभृतीकृतम्‌ । पुराऽपि लेखक- महोदयेन आजु नमालाकारम्‌, ` प्रभव-प्रवोधास्य' गद्यकाव्य-हय विरचय्य ॒सुरसरस्वतीसाहित्यस्य श्रिय प्रकाममभिवृद्धिव्यंधायि ॥' लेखकस्य गद्यकाव्यत्रयीमधीत्य गद्यकाव्यरसनो लेखक प्रति सहज- श्रद्धालु ` स्यादिति स्वाभाविकम्‌ । लेखकोऽवरुद्धप्रवाहा श्र्‌ तदेवी' समूज्जीवयितु कृतसकलत्पोऽस्तीति स्पफट प्रतीयते । लेखक आयताः वेताहयानि युगभावसन्हव्धानि कियन्ति काव्यानि,' महाकाव्यानि च निर्माय काव्यरसनं भ्य समपयिष्यति तदायतिरेव ज्ञापयिष्यत्ति। ` विक्रमान्द २०१७ माघञुक्ला चयोदर्याम्‌ | , आमेट (राजस्थान) “मुनि मीठालाल




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now