अभिनवा पाठावली | Abhinvaa Paathaavali

Abhinvaa Paathaavali by रामनारायण चौधरी - Ramanarayan Chaudhari

लेखक के बारे में अधिक जानकारी :

No Information available about रामनारायण चौधरी - Ramanarayan Chaudhari

Add Infomation AboutRamanarayan Chaudhari

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
वंशहीनथाहमभवम्‌ । ततः केनचिद्धामिकेणेवसुपादिष्टोऽदहं यद्‌ दानधमोदिकं चरतु भवानिति । तस्योपदेरादिदानीमहं साध्वा- चारः स्नातोऽसि । गितं मे नखदन्तं धावनेऽप्यसम्थोऽहम्‌ । कथमधुनाप्यहं न विश्वासभूमिः । मम चेदृशो लोभविरहो येन हस्तगतभपि सुवणैकड्कणं यसमै कसैचिदातुमिच्छामि । तथापि ০৯ २०००७ ने अत वकअ के लक र स 1 22727 [1 व्याघ्रो मानु खादतीति दुर्निवारों लोकापवादः। मया धर्मशास्त्राण्य- घीतानि। त्वं चातीव दुगतस्तेन तुभ्यमिदं दातुं सयत्नोऽहम्‌। तदच तडागे स्नात्वा गृहाणेदं काश्चनवखयमिति। शादलस्येदं वचनं श्रुत्वा स द्रव्यलुब्धोषचिन्तयत्‌ । अहो सबत्तोऽयं वन्यः पद्युः । सत्यमेव पश्चात्तापादग्धमस्य दुष्कृतम्‌ । तेनासौ धार्मिकः संभूतः । गितं चास्य नखदन्तम्‌ । तस्ादिच्छन्नपि मां व्यापादयितुं न शक्तोलयेष इति। ततो व्याघ्रस्य চট




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now