पंचामृताभिषेक पाठ एवं श्रावक पूजाविधान | Panchamritabhishek Path Aur Shravak Pooja Vidhan

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Panchamritabhishek Path Aur Shravak Pooja Vidhan by वर्धमान पार्श्वनाथ शास्त्री - Vardhman Parshwanath Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about वर्धमान पार्श्वनाथ शास्त्री - Vardhman Parshwanath Shastri

Add Infomation AboutVardhman Parshwanath Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पंचामृताभिषेकादि ज्योतिय्यंतरभावनामर गुठे मेरो कूलादो तथा जंबशाल्मलिचेत्यशाखित्र तथा वक्षाररूप्याद्रिष 1 इृष्वाकारगिरों च्‌ कुण्डलनगे होपे च नन्‍्दीद्ववरे शैले ये मन॒जोत्तरे जिनगहा: क॒र्व॑न्तु मे (ते) मंगलभ्‌ ॥७॥ यो गर्भावतरोत्सवों भगवतां जन्माभिषेक्ोत्सवो यो जातः परिनिष्का्रेण विभवो यः फेवलज्ञानभाक्‌ पः कंवल्यपुरप्रवेशमहिमा सभावितः रचगिभि: । कल्यणानि चं तानि पंच सततं कुवन्तु मे (ते) मंगलम्‌ +८॥ इत्यं श्रीजिनमंगलाष्टकसिद सौभाग्यसंपंत्प्रदं कल्याणंषु भहोत्सवेंषु सुधियग्तीर्थकराणा मुषः ये शृण्वन्ति पठच्ति तैश्च सुजनैधर्मार्थक्रासान्धिता लक्ष्मीराश्रयते व्यपाय? हिता निर्वाणलक्ष्मीरपि 1९७ ~ इति मंगलाष्टकम -- श्रीसज्जिनेन्द्रएमिव्य जग-भयेश । स्थाह् दनायक मनन्तचतुष्ठयाहँम्‌ ॥ श्रीमलसंघसुद्॒शां सुकृतेकहेतु- जेनन्धयज्ञविधिरेष मयाभ्यधायि 1! (इस इलोकको पढ़कर भगव/न के चरणोंमें पुष्पांजली अर्पण करना प्रीसनन्‍्मन्दरसुन्दरे शुचिजलेधाते: सदर्भाक्षतेः । पठ मुवितवरं निधाय रचितं त्वत्पादपद्मस्रजः 11 इन्ोऽहं निजभषणार्थकमिदें यज्नोपर्वं तं देधे । मुद्राकंकणशे्खराण्ययि तथा जनाभिदेकोत्सवे ॥ (इस इलोकको पठकफर भगवान कै चरणौ पृरष्पाजकि अर्पल करना और यज्ञोपवीत तथा माभषण घारण करनाचाहिये )




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now