पश्वालम्भ मीमांसा | Pashwalambh Mimansa

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Pashwalambh Mimansa  by विनायक गणेश आप्टे - Vinayak Ganesh Aapte

लेखक के बारे में अधिक जानकारी :

No Information available about विनायक गणेश आप्टे - Vinayak Ganesh Aapte

Add Infomation AboutVinayak Ganesh Aapte

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[९] 4 হদ पशु पशुपते ते अद्य बध्नाम्यग्रे सुकृतस्य मध्ये। अनुमन्यस्व॒ सुयजा यजाम जुष्टं देवानामिदमस्तु हव्यम्‌ ” ॥ ( तै० सं० ३-१-४ ) सा० भा०--हे पशुपतेउभे यदस्मिन्दिने सुकृतस्य मध्ये सम्यगनुप्टितस्य ज्योतिष्टोमस्य कमणो मध्य इमं पशुं बध्नामि अतस्त्वमनुमन्यस्व | वर्य सुयज्ञा शोभनेन यज्ञेन यजाम। इदं हथ्य॑ देवानां जुष्टं प्रियमस्तु । “जातवेदो वपया गचछ देवान्त्व« हि होता प्रथमो बभूथ। घृतेन त्वे तनुवो वर्धयस्व स्वाह्मकृत« हविरदन्तु देवाः ”॥ ( तै० सं० ३-१-४ ) सा० भा०--हे जातवेदस्त्वं वपया सह देवान्गचछ | हि यस्मात्त्वं प्रथमो होता वभूथ मनुष्यहोतु; पूृवेभावी वभूविथ तस्माक्त्तं धृतेन देवाना त॑नूवर्धयस्व | ते च देवाः स्वाधकारेण समर्पितमिद हवि भक्षयन्तु 1 & तुभ्य॑ ंलन्त्यध्रिगो शचीवः स्ताक्रासो अग्रं मेदस। घृतस्य। कविशरतो बृहता भानुनाऽऽगा हव्या जुषस्व मेधिर ” ॥ ( ऋ० ° ३-२-२२) सा०भा०--अध्रिगो, अधृतगमन सततगमनस्व भाव, असं एव शचीवः शक्तेमन्दे, अग्ने तुभ्यं त्वदयं पदस्म येदारूपस्य हविषो घतस्य च स्ताकासो विन्दवः धोतन्ति खवन्ति तस्माल्करपि्षरतः कविभिः कमा- भिक्ञहेत्रादिभि: स्तुतरत्वं वृहता मभूतेन भानुना तेजमा सहितः सन्नगा अस्पदीयं पश्चुयागमभ्यागच्छ । आगत्य च मेधिर मन्नावनेम् व्या अस्पाभिर्दीथमानानि व्पादीनि हवींति जषस्व सेवस्व । “° ओजिष्ट त मध्यतां मेद उद्धर्तेम्र त वयं ददामहे । श्ोतन्ति ते बसो स्तोका आधर त्वचि प्रति तान्देवशो विहि ॥ ( ऋ° स० ३-२-२२) पानभा०- हे, अग्न ओनिषटमतिशयेन सारयक्तं मेदो वपाख्यं हति व्यतः पशोमध्यभागात्ते त्वदथगुदधनमुद्धतमध्वर््ादयो चयमास्मिन्पक्ञो तुभ्यं मददामहै, उद्धतं तद्रपा्यं हविः प्रयच्छामः । वसो सबस्य जगता बासायितरहे, अग्रे सच्यपि वेपायापृपार य स्ताका व्रृतामन्रा र्‌




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now