शाङ्खायनारण्यकम् | Shankhayanaranyakam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shankhayanaranyakam by विनायक गणेश आप्टे - Vinayak Ganesh Aapte

लेखक के बारे में अधिक जानकारी :

No Information available about विनायक गणेश आप्टे - Vinayak Ganesh Aapte

Add Infomation AboutVinayak Ganesh Aapte

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अध्याय {-२ ] ऋषेदे श्ाडायनारण्यवम्‌ । भूतवेतदुथं शसति तमेवतखधेयाति तमवेततमधष्याऽऽपन्धत्ते गुरो बा एष युक्तो भवति य एमस्याहः शसं भराप्नोति वस्य गुरं , यक्तस्येशवरः भाणो यदि नापः प्राजेतोस्तमेबतत्मभपयति तमेवे तस्यां ऽऽमन्धत्ते न इ वा एतस्य देवतां दिग्धेन नासिना न परशुना न केनयनावतरदोऽस्ति तव एवं विद्वांससपतद्ति स एवं पापीयान्भवति न स य एवं वेद नेवं विदुपोऽवतदं नवं विदुषोऽ- वतदैः॥ ८ ॥ व ॥ इति श्ष्खायनारण्यके प्थपोऽध्याय; सपरा; ॥ ष अथ द्वितीयोऽध्यायः । ॐ दकरण परतिपयत एतदुक्थं भाणो पर सकारः भागेनैतैत दुष प्रतिपयतेऽथ उवं रसो दकार उजमेवंतदरसमेतसपशुकये द्पात्यधो अमृतत्वं पै हिंकारो5मृतत्वमेव तदात्मन्धत्ते राजर्न पृष्ठं मवत्येतदं त्यक्तं साम यद्राजनं तदनं सेन साम्ना समै यति तदनिरुक्तापु मवत्यनिरक्त उ वे प्रजापतिस्तत्माजापत्य॑ रूपं कवतीषु स्यादिति टैक आदुः शो वै प्रनापतिस्तत्माजाप्तयं सूपमथततूर्णीरंसमुपाश शंसति वाग्वा एतदहमनसतुष्णी सो मनसैव वदराचं सपमरधेयति तदास मुबनेषु ्यष्टिति सतो यस्तुचो वाथानः शवसा मूर्योना शति वद्धबन्पद्दन्पदष्ये- तदहः । स एष आत्मा पशर्धिशगस्तमदेनोपसु्टं शेसत्यात्मा बे ` पश्चविंशः प्रजा पव उपसग प्रजयेव तत्पशुभमि। मेष्येरनायेने- त्यात्मानमुपसृनते नदं ब॒ ओदतीनामिति ऋषटुमानि पवाि पदानि करोति नदस्योत्तराणि प्रथमेन वषएटमेन पदेन प्रथम सदस्य पदयुपसंधायावस्यति,ः दवितीयेन ऋषटमेन दितीयं संधाय णाति तृतीयेन बऋष्टमेन तृतीयं संधायावस्यति चतुर्थेन ऋष्मेन तरतुथ संधाय प्रणात्येवं पिदतां प्रथमां त्रिः रसति पएराचीरत्तरा . एवं विदूता एव या तृतीया सक्तस्य तस्या -उत्तरमधचमुत्सूजति १(८।७।१६)२(८।७१)३(६।५।१५) १ ब. प्र... साइयनत्राझणे महज नामेकर्निसुतग 5 पा:




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now