वैशेषिक दर्शनम् | Vaisheshik Darshanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Baishedhekdrashanam by विन्देश्वरी प्रसाद सिंह - Vindeshwari Prasad Singh

लेखक के बारे में अधिक जानकारी :

No Information available about विन्देश्वरी प्रसाद सिंह - Vindeshwari Prasad Singh

Add Infomation AboutVindeshwari Prasad Singh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सटीक प्रछस्तपादभाष्यम | ५2२९ बाद्ोन्द्रियाप्रल्यत्त्वा() च तथाह गब्टेनापि श्थि- व्यादि शब्ट्व्यतिरेकादिति ॥ धिम पेच्यो त्पत्तेः यावति गगने पवनसम्बन्धः तावत्येव ब्द. जन्यते नान्यत्र अन्यया प्राच्यां शब्दः प्रतीष्यां शब्द इति देयावष्च्छेदेन प्रत्यक्षाज्ुपपत्ति(२)रित्याशह्य हेत्वन्तरमाह । बायेन्द्रियापरत्यत्तत्वादिति । मानसप्रत्यश्चत्वादित्यर्थः । नं शरीरेन्द्रियगुणा इच्छादय: मानसप्रत्यक्षत्वात्‌ बुद्धित आनवे- यचिकर ष्ये८एमोषाम प्रत्यक्ष त्वप्रसड़ । तथापि(३) प्रत्यक्षत्वे देण मेचसमवेतानाममौोषामिच्छादौनासुपलम्भापत्तिः श्- रोराटिगुणानासमोषां चन्ुरादिग्राह्यलेनान्धादिभिरजुप- स्लम्धप्रसङ्गः । मनोग्राष्यतले व तद्दमाणामन्धादिभिरपि रूपाद्यपलम्भापत्ति: इन्द्रियसामध्यनियमात सूपरसादि- वद्‌ विषयनियमो भविष्यतीति चेत्‌ न मनसः सवविषयत्वात्‌ नियत बाद्यविषयतवे च मनसत्वव्याघातादिति । शह युवा कामो यते सुखो दःखी ना स्पर्श नसु खो वायुः कण कटु रटति मनो मे दु:खितं मनसि से हष: यादे मे सुखं शिरसि मे बेद- नेत्यादिप्रत्ययात्‌ । शरीरेन्द्रिययुणत्वममोषां शद्धास्पद्मिति तदेव प्रतिषिद्मू अन्यगुणत्वे तु সত ना स्तीत्युपेक्ितवान्‌ | संप्रति पूव हेतूनां चेष्ादीनां रथकर्मणा सारथिवदित्यादि- 0২ ) সান त्वाप উ पु চা (२ ) अत्वयानुपपरसेः--पा०> 3 प्र? | (३) तथात्वे-पा० 3 प° | य @ সি শীিপিশাাশী শালী শশী ~~न




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now