द्विसंधानम | Dvisandhanam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Dvisandhanam by धनंजय - Dhanajay

लेखक के बारे में अधिक जानकारी :

No Information available about धनंजय - Dhanajay

Add Infomation AboutDhanajay

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१ सर्गः] द्विसंघानम्‌ । ५ विसारिभिः स्नानकपायभूषितेतिंभीषितेव प्रियगात्रमद्भना । शुचो समालिङ्गति यत्र पारे हृदे तरन्ती करृह॑ससंकुटे ॥ १२ ॥ विसारीति ॥ यत्र नगरयों शची ग्रीष्मे, कलहंससंकुले, सारवे सरयुमतरे, हदे, तरन्ती अङ्गना, लञानकषायमृषितैः खानार्थं कषायैः कुदमादिभिभरषितैः, विसारिभिमेत्स्यैकिभीषिता भयं नीतेव सती प्रियगात्रं समालिङ्गति ॥ भारतीयपक्च- सारे सस्वने । उग्परक्षा ॥ अरान्वरीयन््रगतान्गतश्रमः पयःकणेरम्रपदेन पीडयन्‌ | स यत्र कच्छी सतनुः युराख्यं प्रयुज्य निःश्रेणिमिवाररुक्षति ॥ १३॥ अरानिति ॥ यत्र नगर्यो पयःकणरुद्बिन्दुभिः गतश्रमो विगतचेदः स कच्छा मा- साकारः अग्रपदेन अग्रचरणेन घरीयन्त्रगताञ्नटपात्राधितान्‌, भरान्काष्ठकीलकान्‌ , पीडयन्‌ कदथंयन्‌ सन्‌, निःप्रेणि, प्रयुज्य मंवध्य, सतनुः सङरीरः सुराटयवं स्वर्गम्‌, आरुरुक्षतीव आरोदमिच्छतीव । उद्पेक्षा ॥ उदर्कसंङ्केशाभरं स्वयं वहत्परस्य संतापहर फल्प्रदम । युत॑ विजात्यापि विलड्नय सज्जनं विभाति यत्रोपवनं समन्ततः॥ १४॥ उदर्केति ॥ यत्र, समन्ततः सामस्थेन, उदकोद्ध्वस्थिताकीत्संक्रेशमरं सेतापभा- र्म, स्वगं वहत्‌ , परस्य जनस्य संतापहरं फटप्रयम्‌, सञ्जनं विटङ्गय अतिक्रम्य वीनां जात्या यतम्‌ उपवनं विभाति । अथवलाद्विभक्तिवरिपरिणमिन--उद्करे उत्तरफठे सके दाभरं स्वयं वहन्‌, परस्य संतापहारक फलप्रदः, माठपक्षो मवरेञ्जातिः पितपरक्षः কু भवेत्‌” इत्युक्तेविशिश्या लाञ्छनरहितया जात्या माठ्पक्षेण युत उपवनमतिक्रम्य सज्जनो5पि विभाति | सज्जनातिक्रामी विशिश्जातियुत: कथमिति विरोध: । परि- हारस्तृक्त: । विरोधालंकार: ॥ दरशां दधानाः खलु गन्धधारिणीं महाद्ुमस्कन्धनिबद्धकंधराः । स्ववन्धवेसे द्धय्येव सिन्धुराः शिरांसि यस्यां धुनतेऽरुणेक्षणाः ॥ १९॥ दशासिति ॥ ग्रां खदु निश्चयेन गन्धधारिणीसंक्ञितां दशामवस्यां दधानाः, म- हाद्रुमाणां स्कन्धेषु निबद्धा यन्त्रिता कंधरा प्रीवा वेषं ते, अर्गेक्षणा टोरहितलोचनाः, सिन्धुरा हस्तिनः स्ववन्पेन वेरमुद्धाटवितुकामा इव शिरांसि घुनते । उक्त च--संजा- ततिल्का पूर्वा द्ितीयाधकपोटिका । ठतीयाधेनिवद्धा तु चतुर्थो गन्धधारिणी ॥ पञ्चमी कोधिनी ज्ञेया प्रष्टी चैव प्रवरतिक्रा । संप्रमिन्नकपोलाथ सप्तमी सार्वकालिका ॥? इति । उप्प्रेक्षा ॥। कुशासनोदीरितचेतसश्चखा मनोजवामेघपथेऽतिवतिनः । प्रसद्य नीता गुरुभिर्महापथं नरोऽतिदाम्यन्यपि यत्र वाजिनः ॥ १६॥ कुरति ॥ यत्र कुशासन कुरिक्षादाधिमिर्दीरितमुदाभमुदधलितिं चेतो हृदयं येषां




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now