श्री जिनेन्द्र पूजन | Shree Jinendra Poojan

Shree Jinendra Poojan by डॉ. रघुवीर सिंह - Dr Raghuveer Singh

लेखक के बारे में अधिक जानकारी :

No Information available about डॉ. रघुवीर सिंह - Dr Raghuveer Singh

Add Infomation About. Dr Raghuveer Singh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१२ मक्तामरस्तोत्रम्‌ [श्रीमानत्‌गाचायं | भक्तामर-प्रणत-मौलि-मणि-प्रभाणा- | मुद्योतक दलित-पाप-तमो - वितानम्‌ । सम्यक्प्रणम्य जिन-पाद-युगं युगादा- वालम्बनं भव-जले पततां जनानाम्‌ ॥१। यः संस्तुतः सकल-वाड्मय-तत्त्व-बोधा- दुद्भूत-बुद्धि-पटुभिः सुर-लोक-नाथंः । स्तोव्रजंगत्‌त्रितय - चित्त - हरेरुदारे: स्तोप्ये किलाहमपि तं प्रथमं जिनेन्द्रम्‌ ॥२।। बुद्धया विनापि विबुधाचित-पाद-पीट स्तोतुं समुद्यत-मतिविगत-त्नपोश्हम्‌ । बालं विहाय जल-संस्थितमिन्दु-बिम्व- मन्यः कं इच्छति जनः सहसा ग्रहीतुम्‌ ॥३॥ वक्तुं गुणान्गुण-समुद्र शशा द्खु-कान्तान्‌ कस्ते क्षमः सुर-गुर-प्रतिमोऽपि बुद्धचा । कल्पान्त-काल - पवनोद्धत - नक्र - चक्र को वा तरीतुमलमम्ब निर्धिभुजाभ्याम्‌॥४८॥ লী तथापि तव भक्ति-वशान्मुनीश कतु स्तवं विगत-शक्तिरपि प्रवृत्तः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now