काशी संस्कृत ग्रंथमाला 37 काशिका | Kashi Sanskrit Granthmala - 37 kaashika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kashi Sanskrit Granthmala - 37  kaashika by पं. श्रीब्रह्मदत्त जिज्ञासु - Pt. Shreebrahmdatt Jigyasu

लेखक के बारे में अधिक जानकारी :

No Information available about पं. श्रीब्रह्मदत्त जिज्ञासु - Pt. Shreebrahmdatt Jigyasu

Add Infomation About. Pt. Shreebrahmdatt Jigyasu

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्र उपोद्धातः 1 अष्टाध्यायीक्रमस्य वेशिष्टयमू ५9 किमत्र रहस्यमिंत्याकाइ्ायासुच्यते-मूलाधध्यायीअन्थाम्यास एवात्र रहस्य नान्यत्‌ किश्विदपि । आदइगुणु अट्ा० ६-१-८७ इति सून्रमस्सासि- रित्थं पादुयते- आत ५-१ पथ्यस्येकद्चनसू 1 पगुणुध १-९ प्रथरक- वच्चनसू पद्स । उपरि्टादू एक पूर्व पर॒योः अ्ा० ६-१-५४ . इको- यणुच्चि अछा० ६-१-७७ संहितायामू अ्टा० ६-१-७२र इति सूत्रेम्यः एक पूर्व परये१ झ्च्चि संहितायामू इति पदानाम नुचत्तिरपकृष्य ते अनुदर्चग्त॑ इमानि पदानीत्यर्थ । तदानीं बाह्मशब्द्स्याध्याहारेण चिनापि सूचस्याथ इत्थ॑ सम्पद्यते-- श्रात्‌ झन्चि-संहितायासू-पूद परयो-गुणुध-एकः? ६ अग्ये स्यात्‌? मवेत्‌? भूयात्‌? भदिष्यति भवति . वतते सम्पद्यते जायतै एखु कतरदपि पदमध्याहत दक्‍्यते नात्र विवादोडसिति । सूत्र एव सूचस्याथः इति रदस्यम्‌ । स चाथेः छात्रेम्यः स्युस्ते बाला प्रोहा वा 3 सूचत एव बोघ- नीयो मवति । मूलाशध्यायी पुस्तक एव छात्राय सर्वसेतत्‌ प्रदश्यंते5वबो ध्यते च 1 सूताणां घोषणेन विना5पि छात्र एवं प्रदर्शित सुत्रार्थमचिरेणेवावजुध्यते पाठनसमयेड5ध्यापकेन पुनः पुनरावृत्या सूत्रार्थ कृते तस्याधेस्य स्वयंमेव छात्रस्य हृद्ये स्थितिर्जायते न तन्न घोषणस्यावसर उपविष्ठते । पुनःपुनरावूत्तावध्याप कस्य परिश्रमों भवति न छात्रस्य । अन्ते स छात्रस्तत्सूत्र तस्याथश्न सम्यग यृद्दीत्वा स्वस्पती सश्चिनोति । अये हि प्रत्यक्षदुशनस्य विषय । इदमेव सामान्ये जन रददस्यमित्युच्यते । २ लघुको मुददी-मध्यकौसुदी-सिद्धान्तको सुददी-प्रक्रियाको सुददी प्रग्टती नू कौ सुद्दी परि- वारान्‌ जोघुप्यमाणाश्छात्रा आजीवनसेतद्पि नावइुद्धयन्ते यत्‌ सूच्रस्यार्थः कथमेचं सम्पन्न । व्याकरणाचार्या भरुत्वा5प्यनुवूत्तिविषये सवंधा5नसिज्ञा एव प्रायेण सर्वत्र द्रीइश्यन्ते । सूत्राणां कण्ठस्थीक्तो 5प्यर्थः चलुगुंणः ६००० पोडशसहखपादपरिसितः न चिराय स्टती स्थाठुमहंति इच्छुतो5निच्छुतो वा 1 स्वाभाविकथ्वेतव सम्यगनवगतो 5नवबुद्धः सस्बन्घविज्ञानविर हितोर्थः स्उतों कथमचतिष्टेंद अवस्थातुं वा शक्वुयादिति सबंजनी नेयसनुभूतिः स्वत्राधि द्रष्टं झक्‍्यते दृश्यते च ॥ के लक २ ज्टाध्यायोक्रमे चायमपि विशेष --प्रौढाश्छात्रा अष्टाध्यायीसूत्राणि विना रठ- नेन पूव डुद्घावध्यापकट्टारा पठनससमये स्थापयन्ति अग्रेच पुनः पुनस्तेषां सुच्राणां भ्रयोगसाघनावसरे5ध्यापकट्टारा5भ्यासः सम्पद्यते तदनु तानि सूचाणि तेषामर्थाश्व स्वयमेव बुद्डो स्थिरा जायन्ते । यानि यानि सुत्राणीत्थमवबुद्धबन्ते




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now