जैन सिद्धान्त दीपिका | Jain Siddhant Deepika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Jain Siddhant Deepika  by आचार्य तुलसी - Acharya Tulsi

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य तुलसी - Acharya Tulsi

Add Infomation AboutAcharya Tulsi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भूमिका ( संत ) प्रस्तुतग्रन्थरत्नस्याभिधानमस्ति. श्रीजनसिद्धान्तदीपिका । विलसत्ति कृतिरियं परमाहँतमतप्रभावकदाशं निकमूर्धन्यता किक शिरो रत्नसिद्धान्तरहस्य- वेदिश्लीमत्तुतसी रामाचायंवराणाम्‌ 1 श्रीमदाचार्यवर्याणां प्रकाण्डप्राण्वित्यस्य परिचयं दातुं नाहं स्पल्पचेताः कथमप्यधीशचे । तस्य परिचयं तु दास्यति स्वयमेव शास्त्रशरो रपरामर्शोऽपि सृत्तरामघ्ययनरसिकेभ्यः 1 किञ्च न च स्वतन्व विचाराभिव्यजञ्जनमिव सर्वंवेदिनां विचारप्रतिनिधितवं सुकरम्‌ । तच्राधिवसति सुमहदुत्तरदायित्वम्‌ | ग्रन्थनिर्माणप्रयोजनं॑ खलू जेनसिद्धान्तनिरूपिततत्त्वप्रकाशेन नानाविश्व- वर्तिरहृ्योद्घाटनपुरस्सरमनेकेपामिन्द्रिय।ती तविपयार्णा निर्णयीकरणं श्रृंख्ा- वद्धर्पेण द्रव्यतत्त्वाचारविधेव्यंवस्थापनञ्च । कि खलु साम्प्रतं वैशानिको- न्नतिचमत्कृते वंज्ञानिकयृगेऽस्योपयोगित्वम्‌ 7? किञ्चानेन जीवनस्य सम्बन्धो येन जनाश्वक्षुरगोचरपदा्थप्रपञ्चजटिलेऽस्मिन्‌ गहनातिगहने शास्त्रगहने प्रवेष्टुं पादमप्यृच्चाल्येयुः ? जडप्रघानस्याधुनिकयुगस्य - एतादुशा विचारप्रवाहा: स्फूटमेकार्णवीभूता विलोक्यन्ते। परञ्च विचारपेशलया मनीषया निनिमेष॑ नयनपुटमनृसन्धाय साक्षराः क्षणं निरीक्षेरंस्तदानीं किमेतादश्चान्‌ फल्गुप्रायान्‌ प्रश्नान्‌ सरसरघना- प्राङ्गणे प्रीणयेयुः ? नहि, कदापि नदि। हन्त, नढपदार्थानामेकाविकारेऽगृष्मिन्‌ युगे समृज्जीनिुरेताद्शा धनुय्‌-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now