पंचास्तिकायटीका भाग - १ | Panchastikay Tika Bhag - 1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Panchastikay Tika Bhag - 1  by ब्रह्मचारी सीतल प्रसाद - Brahmachari Sital Prasad

लेखक के बारे में अधिक जानकारी :

No Information available about ब्रह्मचारी सीतल प्रसाद - Brahmachari Sital Prasad

Add Infomation AboutBrahmachari Sital Prasad

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्र,श्सखू १] तिसूतोप्रकरणम । १०५ करचरगादिमति शरौरज्ञानमिति विशेषतः, गुगष केतक्चादौ सौरभज्ञानं, शट्ठादी श्वेतज्ञानमित्यादि, कमंणि च वातुलेन तिष्ठता तोब्रवेगासंस्कृतेन चल- ज्जलादिखच्कविलोकनविरििणा यहुव्य॑ चलतील॒प- लभ्यते तत्तधति ॥ एवं तेषु विशेषेषु ते त विशेषा व्यभिचागर्विरो- धिनो न प्रतिपदमनुक्रमित्‌ं शक्यन्ते। त्वं तत्त- --- -- न (== -- ~. -* = ------~-- ए শে শসলক ४७०२७ ८-४८ तत्र तषु तच्नातौयेषु मध्ये द्रव्य तावत्तज्नालौयत्वमिव्यथः। नच गन्धान्तरवलि गन्धान्तरवत्वनज्ञानषु व्यभिचारः एथिव्यंश्र तषामपि प्रमालात्‌ । ननु करचरणवलि शरीरन्नानत्वाटित्यत करचरण वत्वं नोपलक्षणं व्याहत्तोपलच्याभावात्‌ । न विषयतया ज्ञःनविश्च- षणां, करदरगवत््वप्रकारकनज्ञानत्वस्य भ्रमेऽपि मच्वात्‌ 1 इटं शरोर- मिति ज्ञानें शरोरत्वप्रकारकतया लदसिदेख। नापि विषयविशेषणं कंरचरणवद्दिषयकशरं रक्ञानत्वस्थ व्यभिचारात्‌ शबोरभ्व्रमस्थापि वस्तुत: करादिमद्दिषयकत्वात्‌। नापि कगादिशून्ये यच्छगोरत्वन ज्ञानं तदन्यत्व सतीति विवज्षितं शून्य इत्यत्र विषयत्वं॑ सप्तस्यथ इति करादिशून्यविषयकशरों रज़ानान्यशब गज्ञानत्वादित्यथ:, तथा चासिदिः शरोरज्नानस्य तच्छन्यशरौरत्वादिविषयत्वनियमात्‌ । मेवम्‌ । करचरगषददिशेष्यकशरौरत्वप्रकारकन्नानत्वस्य लिङ्गत्वात्‌ शरोरभ्मे करचरगवतः शरौरस्य বিপুল সন चक्रवत्‌ १४




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now