विदग्धमुखमण्डनकाव्यम (1914) | Vidgdhmukhmandankavyam(1914)

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vidgdhmukhmandankavyam(1914) by तुकाराम जावजी - Tukaram Jawji

लेखक के बारे में अधिक जानकारी :

No Information available about तुकाराम जावजी - Tukaram Jawji

Add Infomation AboutTukaram Jawji

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथम परिश्छेंद: ५ को मोहाय दुरीश्वरस्य विदितः संबोधनीयो शुः को घात्यां विरल: कलो नवघनः किंवन्न कीटग्द्विज: । कि लेखावचन भवेदतिशय॑ दुःखाय कीटक्खलः को विप्नाधिपतिमेनो मवसमोमूते: पुमान्कीह॒शः ॥ ३ ४॥ राजीवसन्निभवदनः ॥ रा दव्यम्‌ । हे जीव हे गुरों । सन्‌ सर्जन । इभ- वत्‌ हस्तिवन्‌ ' न वियते अ कष्णोऽस्मिन्निति अन । ब्राह्मणो हि कृष्णरहितः कदा- चिन्न स्यादिलर्थं । राजी पष्टिः । वसन्‌ निवास कुर्वन्‌ । इभवदन. इभवन्‌ हस्विवुल्यं वदनं मुख यस्यासौ गणे श्वयर्थ. । रजीषम कमखेन सन्निभ सदश बदन मुख यस्यासौ राजीवसन्निभवदन. ॥ इति दिन्यैस्तकसमस्तजातिः। द्विःसमस्त यदा पृष्टं व्यस्तेन पुनमेबेत्‌ । तदिःसमस्तकन्यस्तं कथितं प्रश्नपण्डितेः ॥ ३५॥ दविवार समुदायेन पृष्टा पुनव्यस्तकेन ए्ृच्छधते तत्‌ द्वि समस्तकव्यस्तं एश्म्‌ ॥ कीरक्ष: सकलजनो भवेत्सुराक्षः कः काटो विद्त इहाधिकारहेतु: । कः प्रेयान्कुमुद्‌बनस्य को निहन्ति अ्राचृत्यं बद्‌ शिरसा नित्तस्त्वया कः । ३६॥ विधुरविरदहितः ॥ विधुरेण कष्टेन विरहित । सुखीत्यर्थ ॥ विधुश्व रविश्व बिघु- रवी चन्द्रादिव्यौ तान्या रहित ॥ विधुश्वन्द्र । अबि. ऊर्णांयु । अहित श्र ॥ संप्रामे स्फुरद्सिना त्वया जिता: के के दुःखं बत्त निरये नरस्य कुयुः । कस्मिन्नुद्भगति कदापि नेव छोम ज्ञाताः के जरति महाखचुत्वभाजः | ३७ ॥ नरफरेणवः ॥ नराश करेणव्रश्च मनुष्यहसिन ॥ नरक रेणवों घूल्य- अप्रि- रूप! वादका इत्यर्थ. । नरकरे पुरुषाणां हस्ततले ॥ अणवः परमाणवः ॥ इति दिःसमस्तकव्यस्तज।तिः। एकश्ुत्या वचो यत्र मिन्नाथेप्रतिपादकम्‌ । प्रभेदं हिःसमस्तस्यात्तमेकालापकं विदुः ॥ ३८ ॥ द्वि समस्तस्य प्रभेदं एकालापकं पृष्टम्‌ ॥ कीदशी निरयभूरनेकधा सेव्यते परमपापकर्मभिः । प्रेतराक्षसपिशाचसे बिता कीरशी च पितृकाननस्थली ॥ ३९॥ नरकपालरखिता ॥ नराकाणां पाला: नारकजीवरक्षका: यभास्त रचिता ए १ दतास्स्वया के* इति पाठः,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now