कृष्णाश्रयस्तोत्रम | Krishnashrayastotram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Krishnashrayastotram by श्री वल्लभाचार्य - Shri Vallabhacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री वल्लभाचार्य - Shri Vallabhacharya

Add Infomation AboutShri Vallabhacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
अष्टमपत्रे चस्मपद्नक्तितोधवशिष्टम्‌ । उच्यते । सा च स्तेहरूपा । तदुक्त निवनन्‍्धे पराहात्म्यत्ाने! त्यस्य ध्याझ्याने ध्त्तिः सेट! इति। स्नेहस्तु प्रेमेद । न च श्लाव्दिफोक्तमाबायविरोधादसइतमिन प्रति- 'भातीति वास्ये, निरुफेरपि प्रपाणलातू | इतरपा “कृपेदेण! इत्यनुशासनसिद्धस्य कृष्ण- शब्दस्यानन्दवाचकर्ल गगनकुसुपायमाने स्पादिति भक्तिसरणिकृुशछतमाः परिशीलयन्तु । आधुना देशादिसाधनानामसाधकत्वमिति । अधुना कछावित्ययेः | आदिपदात्‌ काहद्व्यप्रस्थकपृकमैणां महणमितरस्सपष्ट्‌ । उक्त व तल्वायेदीपे 'पडिः संपथते धर्मस्ते * दुर्लभतराः कलादितति। सवेसाधनरूप इति, पड़िषताधनरूप इत्ययेः। सहृधातात्प्या- - चुरोधेन सर्वपदस्पात्र सल्लुचितहन्तिलाद। दशलीलेति । “अत्र सर्गों विसगेथ स्थान पोषणमूतयः । मनन्‍्दन्तरेशानुकया निरोधों पुक्तिराश्रय” इस्येता दशलीछा इत्यथे!। स्वे- मेतच द्वितीयस्कन्धसुवोधिन्यामस्पदार्यविवेचित विस्तरमयाह्ृक्ष्यमात्रमेवीच्यते न कृत्सम्‌। तत्र 'वावदशरीरस्प विष्णोः पुरुषशरीरस्वीकारः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now