नवरत्नम् | Navratnam Panchtikabhi Samlankritam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Navratnam Panchtikabhi Samlankritam by श्री वल्लभाचार्य - Shri Vallabhacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री वल्लभाचार्य - Shri Vallabhacharya

Add Infomation AboutShri Vallabhacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्र आ्रीविहलेशरविरचितप्रकाशसमेतम्‌ ।नव सस्यात्मनिवेदने द्वि भगवदह्ीकारेणेव सम्पयेते, वश च खयमात्मनिवेदने इतेपि अभुरद्ीकतवान्वेति चिता मवस्येव, इसत जाहु* तथेति।तथा निवेदने चिन्ता स्याज्या ओऔपुरुषोत्तमे ।विनियोगेषि सा त्याज्या समर्थों हि टरिः खतः॥ ५ ॥पुरुषीत्तमोह्ठीकृतवान्नवेति निवेदनव्रिपयिणी या सा ल्याज्या उक्तनिवेदनवदि-स्थे । पुरुषोत्तमेन निरोधडीलाया खवोन्यगजन कियमाणा गक्तास्तन्निवाय खयमात्म साक्तता इति ताध्शे खय सर्वोत्मना निवेदने कृते सा शह्मा नोचितेति ज्ञापताय पुरुषोंआओीमरएरुोेतमक्ृतविदृर्तिप्रका शसमेतम्‌ 1धिक़रेपि साधनत फ़रतश्व नाशाभावाब्रिन्ताया अमादों यत्र, तय अुख्याधिकारे कि वक्तव्यमिति भगवद्धाक्यादेव सिद्ययू । तथा मगवदरयों लौकिकरोप्यायासों नागार्य इति च्‌। अत पृर्वोक्त सर्व युक्तमेबेति तेपामुक्तचिन्ताजन्या विलापात्मिका परिदेवना का, न कापीसर्यादेबोक्तमिलय ॥ ४ 0एवं निवेदितविषगिष्याश्रिन्ताया विवृत्युशायग्र॒कल्ला इदानीं विवेदनतिषयिण्या शिन्ताया निवृत्त्युपाय वदन्तील्याशयेनाम्रिममवतार॒यम्ति ननु सख्येल्ादि । प्रेममक्तों हि. विहितश्रवणादिववक प्र्मेक कचित्‌ समुदित च साधनग्‌, तेथ्वाय श्रम सैब्यनिरपेक्षजीवमाजसाध्यम्‌ । पादसेवनमप्ति परादों हरे क्षेत्रपदाउुसर्पण” इति मवमस्कन्धवाक्योक्तरील्या पत्चा सेवनमिति परक्षे परवेवदेव । प्रादयो सेवनमितिपक्े तु सेव्यसप्रेक्षम्‌ । तयैवानादिवयमपि । तथा सलेतब्नतुष्टय श्य वा सेब्ये अआतन्याश्राक्पेपि सिध्यति । सख्यातनिवेदने तु भ्जनीये चैतम्यप्राकठ्ममपेक्षेत्रे । यदि हि भजनीयो मक्ते सख्य तत्कृतमात्मनिविदन च॑ चैवन्यप्राकस्येनाह्लीकुपोत्‌ , तदा भगवदद्वीकारेण सम्पयेदे। तग्आाकट्य तु प्रेममक्त्यधीवम्‌ । साम्मत तु तत्सापनदशा, तथा चेदानी तत्ाकरपामावात्‌ खयमित्यादिनोक्ता चिन्ता मवत्येव हीनमब्यमयोरित्वत- स्तन्निवृत्युपायमाहुरितर्थ । च्यावुर्वन्ति चुरुपोच्तम इसादि । उक्तनिवेदनवदिति ! सूछखस तथापदम्पार्य । अन च सप्तम्य्ये वति । तथा च यथा मंग्रवद्धमोपक्रमरूपे निवेदनेष्न्यविनियोगादिना वैगुण्यतोपि भगवद्ध्मनाशामावादिन्ता लज्यते, बेया अद्जीकारसन्देदरूपा निवेदनविषयिण्यद्ि सा ल्लाज्येलय ॥ भत्र देलपेक्षाया श्रीपुर८14०-3८ म का ८>०--++२ २२० ३--++न-पानालनन न ननरललटक% उक्तनिषेदक्वदिति पाठ 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now