नवरत्नम् | Navratnam Panchtikabhi Samlankritam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Navratnam Panchtikabhi Samlankritam by श्री वल्लभाचार्य - Shri Vallabhacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्री वल्लभाचार्य - Shri Vallabhacharya

Add Infomation AboutShri Vallabhacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
श्र आ्रीविहलेशरविरचितप्रकाशसमेतम्‌ । नव सस्यात्मनिवेदने द्वि भगवदह्ीकारेणेव सम्पयेते, वश च खयमात्मनिवेदने इतेपि अभुरद्ीकतवान्वेति चिता मवस्येव, इसत जाहु* तथेति। तथा निवेदने चिन्ता स्याज्या ओऔपुरुषोत्तमे । विनियोगेषि सा त्याज्या समर्थों हि टरिः खतः॥ ५ ॥ पुरुषीत्तमोह्ठीकृतवान्नवेति निवेदनव्रिपयिणी या सा ल्याज्या उक्तनिवेदनवदि- स्थे । पुरुषोत्तमेन निरोधडीलाया खवोन्यगजन कियमाणा गक्तास्तन्निवाय खयमात्म साक्तता इति ताध्शे खय सर्वोत्मना निवेदने कृते सा शह्मा नोचितेति ज्ञापताय पुरुषों आओीमरएरुोेतमक्ृतविदृर्तिप्रका शसमेतम्‌ 1 धिक़रेपि साधनत फ़रतश्व नाशाभावाब्रिन्ताया अमादों यत्र, तय अुख्याधिकारे कि वक्तव्यमिति भगवद्धाक्यादेव सिद्ययू । तथा मगवदरयों लौकिकरोप्यायासों नागार्य इति च्‌। अत पृर्वोक्त सर्व युक्तमेबेति तेपामुक्तचिन्ताजन्या विलापात्मिका परिदेवना का, न कापीसर्यादेबोक्तमिलय ॥ ४ 0 एवं निवेदितविषगिष्याश्रिन्ताया विवृत्युशायग्र॒कल्ला इदानीं विवेदनतिषयिण्या शिन्ताया निवृत्त्युपाय वदन्तील्याशयेनाम्रिममवतार॒यम्ति ननु सख्येल्ादि । प्रेममक्तों हि. विहितश्रवणादिववक प्र्मेक कचित्‌ समुदित च साधनग्‌, तेथ्वाय श्रम सैब्यनिरपेक्षजीवमाजसाध्यम्‌ । पादसेवनमप्ति परादों हरे क्षेत्रपदाउुसर्पण” इति मवमस्कन्धवाक्योक्तरील्या पत्चा सेवनमिति परक्षे परवेवदेव । प्रादयो सेवनमितिपक्े तु सेव्यसप्रेक्षम्‌ । तयैवानादिवयमपि । तथा सलेतब्नतुष्टय श्य वा सेब्ये अआतन्याश्राक्पेपि सिध्यति । सख्यातनिवेदने तु भ्जनीये चैतम्यप्राकठ्ममपेक्षेत्रे । यदि हि भजनीयो मक्ते सख्य तत्कृतमात्मनिविदन च॑ चैवन्यप्राकस्येनाह्लीकुपोत्‌ , तदा भगवदद्वीकारेण सम्पयेदे। तग्आाकट्य तु प्रेममक्त्यधीवम्‌ । साम्मत तु तत्सापनदशा, तथा चेदानी तत्ाकरपामावात्‌ खयमित्यादिनोक्ता चिन्ता मवत्येव हीनमब्यमयोरित्वत- स्तन्निवृत्युपायमाहुरितर्थ । च्यावुर्वन्ति चुरुपोच्तम इसादि । उक्तनिवेदनवदिति ! सूछखस तथापदम्पार्य । अन च सप्तम्य्ये वति । तथा च यथा मंग्रवद्धमोपक्रमरूपे निवेदनेष्न्यविनियोगादिना वैगुण्यतोपि भगवद्ध्मनाशामावादिन्ता लज्यते, बेया अद्जीकारसन्देदरूपा निवेदनविषयिण्यद्ि सा ल्लाज्येलय ॥ भत्र देलपेक्षाया श्रीपुर ८14०-3८ म का ८>०--++२ २२० ३--++न-पानालनन न ननरललटक % उक्तनिषेदक्वदिति पाठ 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now