विवाहसोपाङविधि | Viwahsopangvidhi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Viwahsopangvidhi by गंगाविष्णु श्रीकृष्णदास - Ganga Vishnu Shrikrishnadas

लेखक के बारे में अधिक जानकारी :

No Information available about गंगाविष्णु श्रीकृष्णदास - Ganga Vishnu Shrikrishnadas

Add Infomation AboutGanga Vishnu Shrikrishnadas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
२ [ विवाहसोपाडुविधि-- पत्र २६ यज्ञोपवीतनिर्माणादि विषय: ६ २७ सब्येन देवकमाउपसवब्येन पेतूकम्‌ ७ २८ यज्ञोपवीततन्तुदिवताः ७ २९ यज्ञोपवीतनिर्माणीयकापादिद्॒व्याणि ८ ३० यज्ञोपवीतनिर्माणप्रकार: ८ “११ यज्ञोपवीतधारणमन्त्रः ९ २२ मूत्रपुरीषोत्सगें दक्षिणकर्ण एवं यज्ञोपवीतधारण प्रमाणम्‌ ९ ३३ यज्ञोपवीत बिना जछपाने प्रायश्वित्तम्‌ १० ३४ यज्ञोपवीत विना विष्मृत्रादिकरणे प्रायश्वित्तम्‌ १० /३० नवयज्ञोपवीतधारण समय: ४० ३६ शिरोमार्गण प्राचीनयज्ञोपवीतनिःसारणे प्रमाणम्‌ ५० /२७ न्वयज्ञोपवीवधारणप्रयोगः १० २३८ सर्वसरकाराणां संक्षेपवि चार: १४ २९ व्यासोक्तपोडशसंस्कारकरणमावश्यकम्‌ १५ ४० गभाधानादिषोडशसंस्कारा: १० ४१ संस्कारविधाने महत्त्वम्‌ श्ध् ४२ विवाहसंस्कारस्य महत्त्वम्‌ १६ ४४३ बिवाहे कत्तेव्यानामावश्यकावान्तरकृत्यानां क्रोेण निरूपणम्‌१७ ४४ तत्र वरायुषों विचार: क्‍ १७ ४० वेदादिविद्याष्ययनानन्तरमेव विवाहकरणम्‌ १७ “४६ विश्रादीनां उपनयनकरणे वर्षनियमः १७ ४७ कन्यायुषों विचार १८ ४८ रजोदराने जाते विवाहकरणे विचार: १८ ४९ नृग्निकाकन्यारुक्षणम्‌ १८ ५० रजोद्शनारंभकालः १८ १ विवाहकरण समयनिरूपणम्‌ १९ /र विवाह्मथंवरकन्ययोयोंग्यताविचारः २० ५३ बरस्य गुणदोषादिविचार: २० पछ परथ्च विवाहकारकाणि ”'. अड ५५ बरे विवाहयोग्यसप्तगुणकथनम २० 8 ए ०४० ७5९ #& >> »5 ६ 6 ४४७ -४5 पक्ति १२ ५५ २ & ०८ ७ ८2 5 <४ “७ 6 “४ ० नि की




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now