संस्कृत रचना | Sanskrit Rachana

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanskrit Rachana by डॉ. उमेशचन्द्र पाण्डेय - Dr. Umeshchandra Pandey

लेखक के बारे में अधिक जानकारी :

No Information available about डॉ. उमेशचन्द्र पाण्डेय - Dr. Umeshchandra Pandey

Add Infomation About. Dr. Umeshchandra Pandey

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
पाठ १ १६ ९. बलवानपि निस्तेजाः कस्य नामिभवास्पदम्‌ | निःशंक दीयते छोके; पश्य भस्मचये पदम्‌ | (हिंतो० २), १०, तीर्थोदर्क च वहिश्च नान्यतः शुद्धिमहेतः । ( उत्तर० १)- १९, इध्बाकुबंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणो>भूत्‌ । ( रघु० ६७१ ) अभ्यास के लिए अतिरिक्त वाक्य १. अपस्ति तावदेकदा प्रसंगतः कंथित एवं मया माघवामिधानः कुमारो यस्त्वमिव मामकीनस्य मनसो दितीयं निवन्धनम्‌ | ( माल्ती० ३ ) २. एकसिमिज्ञीणकोटरे जायया सह निवसतः पश्चिमे वयसि वतमान्स्य कथमपिः पिठुरहमेवैको विधिवशात्सनुरमवम्‌ | ( काद० ) इ, देव, काचिच्वण्डालकन्यका शुकमादाय देव॑ विज्ञापयति | सकलसुवनतल- [८ स्वेरत्नानामुदधिरिवैकभाजन देव: | विहंगमश्रायमाश्वयभूतो निखिल- भुवनतलूरत्नमिति झत्वा देवपादमृूल्मागताइमिच्छामि देवद्र्शनसुखमनु- भवितुमिति | (काद० ८ ) ५ है &> « आयु: कम च वित्त च विद्या निधनमेव च। पञ्चेतान्यपि खज्यन्ते गर्भस्थस्येव देहिनः ॥ ( हितो० १ ) 45 शो . रहस्यभेदो याच्जा न नेष्ठुय॑ चलचित्तता । क्रोधो निःसत्यता बूतमेतन्मित्रस्य दूषणम्‌ ॥| ( हितो० १ ) « अदेयमासीलयमेव भूपते: शशिप्रभम छत्रमुसे च चामरे। ( रघु० ३१६ ): « निरगभिन्नास्पदसेकसंस्थमस्मिन्‍्द्यं श्रीश्च सरध्वती च। ( रघु० ६२६ ) . , व्यतिकरितदिगिन्ता: इ्वेतमानेर्यशोमि: सुकृतविलसितानां स्थानमूजस्वलानाम्‌ | अकलितमहिमानः क्तने मंगलानां कथमपि भ्रुवनेडस्मिस्ताहशा: संभवन्ति ॥ ( माल्ती० २ )* संस्कृत में अनुवाद कीजिए ३--- वंग के राजा ने बुद्ध में प्राण त्याग दिये | , लव उस रही ने वह भयंकर दृश्य देखा तो उसके हाथ-पेर कापने छगे ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now