परीक्षामुखम | Parikshamukham

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Parikshamukham by पं. फूलचन्द्र शास्त्री - Pt. Phoolchandra Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about फूलचन्द्र सिध्दान्त शास्त्री -Phoolchandra Sidhdant Shastri

Add Infomation AboutPhoolchandra Sidhdant Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रमेयरलमालासहितम्‌ १३ तु॒निर्विक्ंपकत्वेष्प्यविसंचाइकत्वेन . प्रामाण्योपपत्तेरिति तन्नाह-- - 2 +. «पु ' तन्निथयात्मक सधारोपविरुद्ध्वादनुमानवदिति-॥ २॥ तत्‌ प्रमाणत्वेनाम्युपगतं॑ वस्त्विति धमिनिदेशः । व्यव- सायात्मकमिति साध्यम्‌ । सर्मोरोपविरुद्धत्वादिति हेतुः । अनुमानवदिति दृष्ान्त इति ॥ अयमसिप्रायथ+--संशयवि- -पर्यासानध्यवसायस्वभावसमारोपविरोधिग्रहणलक्षणव्यवस 1 - यात्मकत्वे सत्येवाविसंवादित्वमुपपयते । अँविखंबादित्वे ञ्॒प्रमाणत्वमिति चतुविधस्थापि समक्षस्य प्रमाणत्वम- भ्युपगर्छता. समोरोपविरेधिग्रहणरक्षणं निश्चयात्मकम- _स्थुपगन्तव्यम्‌ ॥ नस तथापि समारोपविरोधिव्यवसाया- व्मकत्वयो। समानार्थक्वेतत्‌ कर्थ साध्यलाधनसाव इति न ्‌ हे अप: ैह/पै/:पम््--//---+क्-- 5 नापोठ्मश्रान्तं उ्रत्यक्षेस्र । १ अव्यवसायात्मकत्वेंडपि,। २ प्रमाणभूतं ज्ञानम्‌ । ३ निश्चयात्मकम्‌ । ४ संशयविपयर्यानध्यवसायलक्षणसमारोपस्तत्पातिपक्षत्वात्‌) प्रत्यक्षस्य प्रामाण्यमचिंसंवादकत्वेन, तद॒पि---अर्थक्रियास्थितत्वेन, तदप्यर्थप्रा- ' प्कत्वेन, तदपि प्रवतंकत्वेन, तद॒पि, स्वविषयोपदर्शकत्वेन, तद्पि निश्वयोत्पा- दर्कृत्वेतत तदपि गहीतार्थाव्यमिचारत्वेन । ५ अधकार प्रकाशयों रहिनकुल्यों:, ऋप्रसयोः - सहानवस्थानवध्यघातकपरस्पर॒पारहारास्थितिलक्षणेद्र॒ विरोधेलन्न सहानवस्थानलक्षणविरोधो ग्राह्मः । ६ अचुभानप्रमाणवत्‌ । ७ इद्मपि व्यापक प्रसाणत्वस्य । ८ स्वसंवेदनेन्द्रियमनोयोगिप्रत्यक्षस्य । ९ अ्रत्यक्षस्य । १० अन्जीकुवता सोगतेन 1 ११ज्ञानम्‌ । १२ बौद्ध आह । १३ साध्यसमोडय हेतु: ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now