श्री व्यवहार सूत्रम् | Shree Vyavhar Sutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shree Vyavhar Sutram by कन्हैयालाल - Kanhaiyalal

लेखक के बारे में अधिक जानकारी :

No Information available about कन्हैयालाल - Kanhaiyalal

Add Infomation AboutKanhaiyalal

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
११ सँत्रसः विषय: १५ निम्नेन्थीनां व्यतिकृष्टकाले निम्नेन्थनिश्रया स्वाध्याया5नुज्ञा । १६ निम्नेन्थनिम्नन्थीनामस्वाध्यायकाले स्वाध्यायनिषेषः । १७ निग्नेन्थनिग्रेन्थीनां स्वाध्यायकाले स्वाध्यायकरणानुज्ञा । १८ निम्नन्थनिग्रन्थीनां स्वात्मनोडस्वाध्यायिके स्वाध्यायनिषेषः, अन्योन्यस्य चाचनादानस्य नुज्ञा च । १९ त्रिशह षेपर्यायिकनिम्ैन्ध्यास्िवर्ष पर्यायिकश्रमणनिग्रन्थ उपाध्यायोद्देशनत्वेन कल्पते इति कथनस्‌ । २० एवं पष्टिवर्षपर्यायिकनिम्रन्ध्याः पद्मवर्षेपर्यायिकश्रमणनिम्रेन्थ आचार्योदेशनत्वेन कल्पते, इति कथनम्‌॥ २१ ग्रामानुग्रामं विहरतो मिक्षोग्र तशरीरपरिष्ठापनविधिः । पृष्ठ्स १७४ १७५ १७५ १७५ १७६ (७७ २२ अवक्रय(भारक)ग्ृहीतोपाश्रयविषये शब्यातरस्थापनविधि: | १७८-१७९ २३ एवं विक्रीतोपाश्रयविषये शब्यातरस्थापनविधिः | १८० २४ पितृगृहवासिविधवदुहितुरपि-उपाश्रयावग्रहदाने5पिकारः । १८१ २५ मार्गेडपि ध्रक्षायप, पृवेस्थितगृहस्थेषु शब्यातरस्थापनविधिः । १८२ २६ सस्‍स्तृता(समर्था)द्विशेषणविशिष्टराज्यपरिवर्त्तेपु-अवग्रहस्य पूर्वानु- ज्ञापनेब । ़ १८२ २७ एवम्‌-असस्तृतादिविशेषणविशिष्टराज्यपरिवत्तेंपु मिक्षु भावार्थ दितीयवारमचग्रहस्यालुज्ञापता । १८३-२१८४ ॥ इति ज्यवहारे सप्तमोद्देशकश समाप्त ॥७॥ ॥ अधाएमोदेशकः ॥ १ ऋतुवद्धकाल्प्राप्तवसतेरेकग्रदेशे स्थविराज्ञया शय्यासस्तारक- प्रहणविधि' । १८५ २ हेमन्तग्रीष्मफालनिमित्तमन्यप्रा मनयनाथ शाब्यसंस्तारक- गवेषणविधि । १८६ ३-४ एवं वर्षावासनिमित्ते दृद्धावासनिमित्त चान्यग्रामनयनाये शय्यासंस्तारकगवेषणे सृत्नइयम्‌ | १८७- १८८ «५ स्थविरभूमिप्राप्तस्थविराणा दण्डकाइुपकरणजातमन्ययूहर्थ-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now