श्री भट्टिकाव्यम् भाग - 2 | Shri Bhattikavyam Bhag - 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Bhattikavyam Bhag - 2  by शेषराज शर्मा - Sheshraj Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about शेषराज शर्मा - Sheshraj Sharma

Add Infomation AboutSheshraj Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भट़िकाव्यम सप्तमः सग; इतस्तच्छीलतद्धमंतत्साधुकारिघर्यघु विधीयमानः कृद्विक्रियतै-- ततः कर्ता चनाउ5कम्पं वचों वर्षाप्रभञ्ञनः । नभः पूर्रयतारथश्व च समन्नेमुः पयोवरा: ॥ १॥ अन्दय$--ततः वनाइष्कम्पं कता वर्षाप्रभठ्जनों ववो, नभः प्ूरमितारः पयोधराश्व समुन्नेमुः । व्याख्या--ततः ८ सुमीवत्य किष्किन्धाप्रवेशाइनन्तरं, वनाकम्प॑ ८ कानना- कम्पं, कर्ता 5 साधु कुर्वन, , वर्षाप्रभ|्जनः > प्राइड्वातः, ववौनवाति सम । नभः ८ आकाशं, पूरयितारः ८ साधु पृरयन्तः पंयोधराश्व 5 मेघाश्च, समुन्नेभरुः ८ समुन्नताः । क्ेब्यु्पत्तिः& वनाकस्पम--आ समन्‍्तात्‌ कम्प आकर्पः, कुगतिग्रादय” इति स- मासः,वनस्यथाकम्पर्तं, “कर्ते”ति पदेन योगे “कतृकमंणोः कृति? इति सूत्रेण प्राप्ताया कर्मणि षष्टयाः “न लोकाव्ययनिष्ठाखलर्थतृनाम्‌” इति निषेधः । कर्ता--साधु करो- तीति, “तृन्‌” इति तून्‌। वर्षाप्रभन्‍्जनः--वर्षासु प्रभव्जनः, “नभस्वदह्वातपवनपवमा- नप्रभव्जनाः ।” इत्यमरः। ववौ--“वा गतिगन्धनयोः” इति धातोलिंदू। नभः-- अन्नाउपि “परग्रितार” इति पदेन योगे प्रापायाः कमंणि षष्ठथा नि्षेधः । प्रयितारः-- साधु प्रयन्तीति, तृन्प्रत्ययः 1 समुन्नेमुः--/णसु अहृत्वे शब्दे” इति धातोलिट । भाषा5र्थः--किष्किन्धार्में सुआओवके प्रवेश करनेके अनन्तर वनकोी अतिशय कम्पित करनेवाला वर्षा ऋतुका वायु बहने छगा और आकाशको व्याप्त करनेवाले मेघ भी उन्‍नत होने ( बढ़ने ) छंगे॥ १॥ तपंण प्रजनिषणनां शस्यानाममल पयः ॥ रोचिष्णुवः सर्विस्फूर्जा मुम्नचुभिश्नवद््‌ घना ॥२॥ ' अन्चय:--रोचिष्णवः सविरु्फजां घनाः प्रजनिष्णनां शस्यानां तपंणम्‌ अबर्ले पयो भिन्‍नचत मुमुचुः । व्याख्या--रोचिष्णवः ८ साधु दीप्यमानाः सबिस्फूर्जाः न वर्जुनिर्षोषसहिताः,




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now