उत्तररामचरितं | Uttarramcharitam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Uttarramcharitam by शेषराज शर्मा - Sheshraj Sharma

लेखक के बारे में अधिक जानकारी :

No Information available about शेषराज शर्मा - Sheshraj Sharma

Add Infomation AboutSheshraj Sharma

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उदाहारः । ` „ ११ , «तटस्थं नेराश्यादपि च कलुपं विप्रियवन्चा- द्वियोगे दीर्घे ऽस्मिन्क्षरिति घटनोत्तस्मितमिव । प्रसन्नं सोजन्यादयितकरूगौटकरणं । द्रवीभूतं प्रेम्णा हव हदयसस्मिन्क्षण इव ॥ इति । ( ३।१३ ) एवं च स्ववयस्यया वासन्त्या राम उपालव्येऽपि राममयजीविताया सीताया- स्तन्न स्वाऽनभिमतिष्रदशंनं सतीधमंस्य परां काष्टामवगमयति । सीताप्रशसाप्रसद्गे व्यक्तिविशेषनेरपेच्येण गुणानां प्रतीच्यत्वं कथं म्रसाधितमिति चिन्त्यताम्‌-- ““ज्िष्यवां शिष्या वा यदसिं सम दत्तिष्ठतु तथा विशचदधेरत्कर्पस्त्वयि तु सम भक्ति द्रढयति । शिश्चस्वं स्तरेणं. वा भवतु ननु. वन्याऽसि जनतां गुणा पूजास्थानं गुण्षु न च लिद्धंन च वयः ॥* इति ! (813৭) रक्षाऽवसरेऽपि लव चन्द्रकेत्वो रक्तसम्बन्धनित्रन्धनस्य मिथोऽचुरागस्य योति- कोक्तिरियं स्वाभाविकत्वोपेता-- “यहच्छासंवादः किस्म गुणगणानासमतिशयः पुराणो वा जन्मान्तरनिबिडबद्धः परिचयः । ` निजो वा सम्बन्धः किमु विधिवजात्कोऽष्यविदिते ` ममेतस्मिन्टे द्यममवधान रचयति ॥* इति । € ४1१६ ) प्रणयस्य कारणाऽनपेक्षत्वं कीदश्या विच्छित्या प्रदरितम्‌-- . “व्यतिपञ्नति पदार्थानान्‍तरः को$पि हेतु- न खलं वहिरूपाधीन्प्रीतयः संश्रयन्ते । ` विकसति हि पतद्घप्योदये. पुण्डरीकं ५ द्वति च हिभरशमाबुद्धते चन्द्रकान्तः ॥*» इति । ( ६।१२.) सीतापरित्यागे रामस्य निदेषता महता कोशल्ञेन प्रतिपादिता कविवरेण-- _ “घोर छोके वित्॒तसग्श्यो या व वह्ो विशुद्धि- लंडादह्वीपे कथसिव जनछतासिद्द श्रदरघातु । क्ष्वाकृर्णां कुडधनमिंदं यत्समाराधनीय कृत्स्नो छोकस्तदिह विषमे कि स वत्सः करोत ॥” इति (७६) अतिशयसंन्षेपेणाब्नायासरूपेण मतिपथागतानि कानिचविहृशिष्टधानि -प्रदर्शि- तानि, तानि नेतावत्वेन परिज्ञेयानि । '




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now