1. श्री व्यवहार सूत्रम् 2. श्री बृहत्कल्प सूत्रम् | 1. shree Vyavahar Sutram 2. Shree Brihatkalp Sutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
1. shree Vyavahar Sutram 2. Shree Brihatkalp Sutram by कन्हैयालाल जी महाराज - Kanhaiyalal Ji Maharaj

लेखक के बारे में अधिक जानकारी :

No Information available about कन्हैयालाल जी महाराज - Kanhaiyalal Ji Maharaj

Add Infomation AboutKanhaiyalal Ji Maharaj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
. सत्रस, ८०-१९, १०७०-१९ १५-१६ १७ १८ १९ २० , ऐैरे २३ द, विषयः 'पृष्ठसं. ॥ अथ पष्टोदेशकः ॥ भिक्षो: स्वजनमातापित्रादिगृहे गमनेच्छायां तद्विधिः । कं १४६ भिक्षोरत्पश्रताल्पागमस्य एकाकिनः स्वजनादियृहे गमननिषेषः |. १४०७ वहुश्र॒तवह्वागमेन साथ तन्न गमनानुज्ञा । १४७ मिक्षोस्तत्र भिलित्व (मसूर) दाह्लिं-तन्दुलोदकयो मेष्ये पूर्वायुक्त-- पश्चादायुक्तभेदमाश्रित्य कल्प्याकल्प्यविषिः | १४८ पूर्वायुक्तभिलि्विंसपप्रहणा5नुज्ञा । ह १४८ पूर्वायुक्तयोईयोरपि ग्रहणेडनुज्ञा । ; है पश्चादायुक्तयोईयोरपि ग्रहणे निषेषः । ः १४० पूर्वायुक्तस्य ग्रहणानुज्ञा, पश्चादायुक्तस्य ग्रहणनिषेष ॒इति. सूत्रदयम्‌ | १४९ आचार्योपाध्यायस्य स्वगणे पस्चातिशेषग्रदरीकाणि पञ्च सूत्राणि। -_. १४९-१५२ गणावच्छेदकस्यातिशेषद््यप्रदर्शक सूत्रहयम्‌ । ... १५२ प्रामादिषु एकवर्गडैकद्वारिकनिष्कमणप्रवेशवसतौ बहू नामइृतश्रतानामेकत्र वासावासविधोौ ग्रायश्चित्ता- प्रायश्चित्तप्रकरणम्‌ | १५३-१५४ एवं ग्रामादिषु अनेकवगडा-द्वार-निष्क्रमणप्रवेशकसतों ._ तेषामेकत्र वासावासविधो प्रायश्चित्ताप्रायश्चित्तप्रकरणस्‌ । १५५ भिक्षेरेकाकिनो, ग्रामादो पूर्वप्रदर्शितवसतौ बहुश्र॒तवह्य- गमस्यापि वासनिषेषः । १५६ प्रामादी एकवगडा-दवार-निष्कमणप्रवेश-वसतौ बह्दायमवहुअ॒ुतत्य द्विकाल मिक्षुभाव॑सावघं परिपाक्ष्यत एकाक्रितो भिक्षोवासानुज्ञा।। १०७ बहुल्लीपुरुषमैथुनसेवनस्थाने, श्रमणनिर््रन्थस्य, वासे- हस्तकर्म, फ प्रतिसेवनग्राप्त प्रायश्चित्तम्‌ | ) ०१५८ एवं पूर्वोक्तस्थानवासे श्रमणनिग्रन्थस्य मैंथुनसेवनप्राप॑ प्रायश्चित्तम | - १५९ निम्नेन्थनिम्रन्थीनामन्यगणागतक्षताचारादिविशिष्टनिर्रन्थ्या पापस्थानस्था55छोचनाद्दिकमत्तरेणो पस्थाप्रनादिनिषेष: ।.. १ ५:९-- १६०




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now