सत्व - चिन्तामणि | Stava Chintamani

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Stava Chintamani by क्षेमराजा - Kshemaraja

लेखक के बारे में अधिक जानकारी :

No Information available about क्षेमराजा - Kshemaraja

Add Infomation AboutKshemaraja

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
क्षेमराजाचायकूतविष्टत्युपेतः । द तानि तथेव प्रकृष्टसंकोचक्रियाशाक्तिमयानि कर्मेन्द्रियाशि तद्द॒देव उच्चारणीयग्राह्मादि-विष- याभासपयन्तानि प्रथयन्‌ बोध्यकायांदि-सव- विषयान्‌ बाहयेन्द्रियप्रकादोकात्म्यान य नप्रमुखम - न्तःकरणश्रकाशमावेश्य विद्याकलाभूमि कास्प- शद्वारेण सदाशिवेशपदमावेश्य स्वस्वात- न्त्रयशुक्त्यात्मनेव प्रथयन्‌ इदशावरोहारोह- दोलाकेलि कुवन्‌ अनवरतमवस्थितः नियाति- _ कालरागतत्वानि विद्याकलाभ्यामेवाक्षि्तानि प्राणापानाभ्यां पुंस्तत्वमुक्तमू विद्याकलान्तः- प्रविष्ठेन किचिदंशेन प्रधानसाक्षित्त॑ विषयेः तन्मात्रभूतानि इति । इस्थमेष भगवान्‌ प्रस- रह्विन्दुनादः तत एव च ज्ञानक्रियामयत्वात्‌ विश्वस्य गृहीतविश्ववेचित््यो5पि परमेश्वर शुद्धामतमयात्मा परमानन्दरससार एव अत णव अनन्तो-दशकालाकारेरपराच्दिन्नः ध्रका- शो यस्य तेषामपि प्रकाशात्सकत्वात्‌ अन्यथा पे० १७ अकारोकात्मकत्वात्‌ इति पाठ ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now