गीता की राजविद्या | Gita Ki Rajvidya

Gita Ki Rajvidya by स्वामी रामसुखदास - Swami Ramsukhdas

लेखक के बारे में अधिक जानकारी :

No Information available about स्वामी रामसुखदास - Swami Ramsukhdas

Add Infomation AboutSwami Ramsukhdas

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ ण यद्थषर॑ चेदविंदो चर्दस्ति पिशनन्ति. यद्यतयों वीतरागा। यदिच्छन्तीं त्रह्मचय चर्रास्त का तचे. पएदं. संग्रहेग प्रवक्ष्ये ॥१९1। सबंदाराणि संयस्यथ सनों हृंदि निरुष्य च । सुध्न्याधायात्मन प्रागमाखितों योगधारणासू 11१ २॥। ओमित्येकाबरं. ब्रह्म. व्याहरत्सामछुसरद्‌ । य। प्रयाति त्यजन्देहें स याहि परसां गतिसू ॥ हे] अनन्यचेता। सतत यो. सां सरति नित्य । तस्थाहं सुलभ पाथें नित्ययुक्ता योशिना 1१४॥। सापुपेत्य.. पुनजेन्स . दुश्खालयमशासवतथू । नाप्चुवन्ति महदात्मान। संसि््धिं परसां गता। ॥ १५ आत्रह्जुवनाछोका। पुनरावर्तिनोध्जुन । सापुऐत्य हु. कोन्तेय पुनजन्म न. विद्यते ॥१६॥। सदसयुगपय त्तमहयं ट्रझाणों बिदु । रात्रिं युगसहस्रान्तां तेड्ोरावविदों जना ॥१७)। अव्यक्ताइयक्तय . सर्च प्रभवन्त्यहरांगमे । राच्यागसे... प्रठीयन्ते. तत्रैचाव्यक्तसंज्के ॥१८।। भूतग्राम से एवायं. भत्वा झृत्वा प्रठीयते । रान्यापसेध्वश . पाये... प्रभवत्यहरागसे 1१९) परस्तसात्तु भावो5न्यो5व्यक्तो5व्यक्तात्सनातनः | यः स सर्वेपु भरतेषु॒नश्यत्छु न विनद्यति ॥ २०) अन्यक्तोश्थर इत्युक्तस्तमाहुः परमां गतिम्‌ । य प्राप्य ते सचिवतेन्ते तद्ाम परम सम ॥२१॥।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now