प्राकृत - प्रकाशः | Prakrit Prakash

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Prakrit Prakash by मनोरमा - Manorama

लेखक के बारे में अधिक जानकारी :

No Information available about मनोरमा - Manorama

Add Infomation AboutManorama

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्राकृतप्रकाशे- ्थ्डै दून डू ५-३० बिन्दु ) अहिज्ाई आदिजाई। ( २-२७ भू न हू २-२ तलोपा ५-१८ दी ) मणसिणी माणसिणी । ( २-४२ वन णू ४-१५ बिन्दु रे-३ वबूलोप २-४२ सन्‌ न णू) पडिवआ पाडिवओआ। ( ३-३ रलोपः २-१७ पू न व्‌ २-२ दूलोपः ) सरिच्छं सारिच्छें। (१-३१ ऋ रि २-२ दूलोपः २-३० क्षू न च्छू ५-३० विन्दुः ) पडिखिद्धी पाडि- सिद्धी । (३-२ रलोपः २-४३ थू न सू ३-१ दूलोपा ३-५० द्वित्वम्‌ ३- ५१ घूनदू ५-रे८ दीधे ) पसुत्तं पासुत्त । ( ३-३ रलोप ३-१ पूलोपः ३-५० तृद्धित्वस्‌ ५-३० बिन्दु) पसिद्धी पासिद्धी । ( ३-३ रलोपः २-२ दलोपः # दे 0 द्वित्वम्‌ # देकर घ्यू न्ः्द्् ५-२८ न हे अस्सो आासों । (२-४३ शून स्‌ रे३े वूलोपः दे-५८ द्वित्वम ५-१ ओ ) ससृद्धि- प्रकटामिजातिमनस्विनीप्तिपदासदकमतिथिद्धिप्सुमप्रसिद्धधश्वात । आक- तिगणो5यम्‌ ॥ २॥। आ समृद्धयादिषु वा--सम्द्धथादिष्ठु शब्देषु झादिभूतस्य हस्वाकारस्य विकल्पेन आकार । सामिद्धी समिद्धी । सश्द्धि । पाडिसिद्धी पड़िसिद्धी । प्रतिषिद्धिः । पासिंद्धी पसिद्धी । प्रसिद्धिः । साणंसिणी स्णसिणी । म्नाविनी । आहिंजाओं अहिजां। कगचजे त्यत्र आयोग्रहणात्‌ न जकारलोपः । केचितु आहिश्ाथं अहिओआाओअं इति वदन्ति । अभिजातम्‌ इति । पासुत्तं पसुत्तं । प्रसुप्तमू । पाडिवद्मा पडिवट्ा । प्रतिपदू। पाझ्यड पद्मडं । प्रकटमू । सारिच्छं सरिच्छ । सहक्षमू । चाशब्दस्य व्यचस्थितविक- ल्पत्वात्‌ कचिल्नित्यमात्वमू । वाससझं । चषशतम्‌ । पासिंस्खं । श्रस्विन्मू । सासू। श्वश्न । समद्धयादिगणोक्तः अश्वशब्दपाठस्तु चिन्त्य एव । समृद्धि प्रतिषिद्धिश्व अ्सिद्धिश्नि मनस्विनी । अभिजातं श्रसुप्तं च॒ प्रतिपद्‌ प्रकट तथा ॥। सहक्ष॑ चेवमादिः स्यात समद्धधादिगणः किल 0 २ ॥। सम्दयादिक चाब्दों के आदिस्थ हस्व अकार को विकत्प से आकार हो जाता है। ( ससद्धिः ) नं. १० से इकार ५२ से जन्त्य इकार को दीर्घ ६० से सुछोप आ सम्० इससे आत्व । सामिद्ठी पक्ष में समिद्धी । ( प्रतिषिद्धिः ) नं. ५ से रकोप २६ से सकार २ से दीघ ९० से सुकोप आत्व प्रतिसरबेतस २८ से डकार । पाड़ि- सिद्दी पडिसिद्धी । एवम्‌ ( प्रसिद्धि ) का पू्वंचत्‌ पासिद्धी पतिद्वी । ( सनस्विनी )) नें. ५ से वलोप ९६१ से अजुस्वार २० से णकार श्रकृत सूत्र से दीर्घ । माणंसिणी १. परत्यादौ डः ८ । १। र०६ इति देमसूनरेण तो डः । केचितु ्रतिसरवेतसपताकासु डः २-८ इति सूत्रे प्रतितरादय ः प्रत्यादीनासुपलक्षणमिति बदन्ति । २. न दीघाध्लुस्वाराद ८ । र। ९२ इति देमसूत्रेण द्विव्वनिषेषः। ३. दित्वाभावपक्षे सो । ४. क पुस्तके प्रतिपदू पावस्तत्र- ४-७ दुननमा )। ५. यत्र प्रतिस्पंडिपाठस्तत्र (१-३७ स्प न सि) इति विशेषः ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now