प्रौढ मनोरमा भाग ५ | Praudha Manorama Bhag-5

55/10 Ratings. 1 Review(s) Add Your Review
Praudha Manorama Bhag-5 by रावबहादुर - Ravbahadur

More Information About Author :

No Information available about रावबहादुर - Ravbahadur

Add Infomation AboutRavbahadur

Sample Text From Book (Machine Translated)

(Click to expand)
॥ श्रीगणेशाय चम ॥ ॥ अथाजन्तपल्लिझ्गप्रकरणम्‌ ।। (भाष ४ वरून पुढें चालू ) सनोरसा- सर्वादीनि सर्दनामानि'” ।। सर्दादीनि इति तदयुणस विज्ञानो बहुग्रीहि । “हलि सवेपाम्‌” इति निदेंशात्‌ द्रन्दे चेतोति । स हि समुदायस्य निषेधो न त्ववयवानामिति यक्ष्यते । म च तदन्तर्दिधि“विना समुदाये सक्ञाप्रसवितिरस्तीति भाव । मनु तदन्तसञ्ज्ञाया कि फलम्‌ । न च परमसवस्मायित्यादी स्मायादय फलम्‌ । अड्गाधिकारे तदन्तविधिनैव तत्सिद्धेरित्यत आह- तेनेति । न चेहापि “प्रातिपदिकात्‌” इत्यनुवृत्ते सबंनाभ्ना तद्विशेषणे तदन्तदिधिर्भवतीति वाच्यम्‌ । ““समासप्रत्यपविथी प्रतिपेध'' इत्युक्ते- रिति भाव । अकच्चेति । चकारात्परमसदंत इत्यन्र तसिल्ट्‌ । “सर्वादीनि स्दंनामानि* सू २१३ या सुत्रातोल 'सर्वादीनि * हा तद्गुणसविज्ञान बहुद्रीहि आहे व *हलि सवंपाम्‌' सू १७१ था खूश्रातील 'सर्वषाम्‌ * या नि्देशावरून ह सिद्ध होते (प्रत सूत्रावरील भाष्यात भाष्यकार म्हणतात -'*सर्वादीनोति कोघ्य समास । बहुब्रीहि- रित्याह ! कोठस्य विग्रह ? । सवदढद आदिरयेपा तानीमानीति । यंचेय सर्व शब्दस्य सर्मँनामसज्ञा न प्राप्नोति ! वि कारणम ? । अन्यपदाथ- स्वाद्‌ बहुब्रीहे 1 बहुब्रीहिरयमन्यपदाये वतंते । तेन यदन्यत्सवंश्षब्दात्‌ तस्य सवनामसज्ञा प्राप्तोति । तद्यधा । चित्रगुरानीयतामित्युकते यस्स ता गावो 'मवन्ति स आनीयते, त याव । मैंद दोष । भवति बहुद्रीही तद्गूणसविज्ञानमपि । तद्यया । चित्रवाससमानय, त्मस्तोप्णापा कहत्विज प्रचरन्ति । तद्गूण आयीयते तदगुणाइच प्रचरन्ति 11 ब




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now