तैत्तिरीय - संहिता | Taitiriya Sanhita

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Taitiriya Sanhita by श्रीपाद दामोदर सातवळेकर - Shripad Damodar Satwalekar

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीपाद दामोदर सातवळेकर - Shripad Damodar Satwalekar

Add Infomation AboutShripad Damodar Satwalekar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
११ मिरिति विद्या वेदः इति व्युव्पत्तिसिद्ध ज्ञानरूपः शब्दरूपा हु वेद्यति स्व वाच्यमथैमिति सिद्धा वार्रूंपा । एवं दाब्दे- तद्थेज्ञानयोरुमयोरपि सदधग्रापकत्वेन वेद विद्या इति संज्ञादइयं नाखे लोके च प्रसिद्धम । तदिदं संज्ञादयमपि अ्थ- ज्ञानरूपस्थ दास्त्रस्य सुख्यया बृत्या प्रा शब्द्रूपस्य नु गोणबूत्येति विदेषः । तत्र ज्ञानरूपविद्याप्रापकर्वात्‌ शाब्द्विद्या- रूपस्य वेद्स्य प्रधान विद्यात्वमिति केचित्‌ । शब्दविद्याफठरूपत्वात ज्ञानरूपस्येव प्रधान विद्यात्वमित्यस्थे । चाव्यवाचक यो साध्यसाघन भूतयो तादात्म्यात दाब्द-तद्थशानयोरुभयोरपि तुल्ये विद्यात्वसित्यपरे । वस्तुतस्तु दाब्द-तद््थज्ञानरूपयोः शास्व्रयोर्िद्यात्वे तुल्ये पि ज्ञानरूपेव परा विद्या फलूरूपत्वात्‌ प्रघाना श्रेष्ठा च शाब्द्रूपा तु अपरा विद्या तत्साघनभूतत्वात्‌ इत्येव युक्तम। तथा च औपनिषदं जञाह्मणवचनस- दे बिधे बेदितब्ये परा चैवापरा च तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदो5थववेदः शिक्षा कद्पों व्याकरण निरुक्त॑ छन्दी ज्योतिषमिति । अथ परा यया तद्क्षरमधिगम्यते । मुण्ड०१।१।४ इति दब्द्विद्याया। ज्ञानविद्यायाश्र परापरत्वेन प्रथडनिर्देशात्‌ | यथा ज्ञानात्मा चाच्योथरूप परबह्मसंज्ञकः इंश्वरः एकरूप एक एवं नित्यतिद्ठ१ तथेव चाच्यवाचकथोस्तादात्म्यात्‌ तदुच्छवासात्मकः वाचकरूप सर्वो5पि शब्दात्सकः सः वेदो5 पि. द्नश्रवणादिना आविश्ूतः एकरूप स एक एवेति प्रतीयते । यो वेदेन ददाद मती अश्ये । ऋण ८1१९५ इत्यविशेषण एकवचनेन एकरूपनिर्देशालुगमात्‌ । कथ तहि सच चेदा यत्पद्मामनन्ति । कठो० 91२१४ इति वेद्स्य सवेदाब्देन सह बहुवचनेन च निर्देश तथा कऋग्यजु सामाथवंनामभेद्त चतुःसंख्याप्रणिद्िश्र अवान्तर- भदापेक्षयेति ब्रूम तथथा एक एव बृक्षः सूखे शाखा पण पुष्प॑ फं चेति अवास्तरभेदेन बहुघा इृश्यते तंत्र बुक्षातमना मूलपणादय एकात्मान एव पर्णाद्यात्मना तु शिक्षा इव दृडयस्ते । फटे बीजें चे सर्वात्मकव्वप्रसिद्धे। । एव- मेकस्मिश्नेव वेदे अवान्तरभेदेन विदिष्ट केचन दाव्दसमूहा खर्चे वेद इत्युच्यन्ते नहि तावता वेड्स्य एकत्वें एकरूपत्वं च हीयते नाप्य रेकरूपत्दं - प्रतिष्टाप्यते । एवं कछचिदू शुणघर्मंद्ूत्तिक्रियादिभेदेनापि अवान्तरमेदो इृष्ट- यथा प्राण एक एवं सन्नपि वृत्तिस्थानादिमेदमात्रेण सिश्ननामतः प्चचा श्रसिद्ध। । तत्र यो डस्य प्राइसुषिः से प्राणः यः घ्त्यड्सुषिः सोइपान । याडस्य दक्षिण सुपिः स॒व्यान य ऊच्वे सुषिः ख रदानः य उद्झसुषिः ख समानः इति श्रुते छा०्ड०३१३।१ हृदयादिस्थानभेदेनापि छंदि प्राणो गुदेब पान समानो नाशिमण्डले । उदानः कण्टदेशे स्यात्‌ व्यानः सबदरीरगः । इति । अगर एतेवां झ गादीनां बृत्तिस्थानादि भेदेन भेदब्यवहारः एवं वेदो5पि वस्तुत एकरूपः 2व सल्पि केनचिद्धिदोघेण अमेकथा व्यवस्हियते ऋगादिसंज्ञाभिः | तथा व ज्राह्मणम- लर्वे बेदाः से षा। एकेव व्याहतिः प्राणा एव प्राणः ऋच इस्येव विद्यात्‌ इति ऐ०आ० २।२।२ । अग्र सर्वे वेदाः इति यदू बहुघा निर्देश तदिदं सर्वे घोषा घोषरूपा। अभिव्यक्ता दाब्द्समूहा. सर्वे अनेके इति यावत्‌। तेषां सर्वेषां शब्दसमूहरूपाणां चेदानां एकेव व्याहति दुर्शनादिना अभिव्यक्तिरिक- रूपा एकेवेसर्थः । ध्राणा एव प्राण वृसिस्थानादिमेदेन पश्चघा सिन्ना प्रसिद्धा अपि प्राणा घ्राण प्राणात्मना तु एक एवेति भाव । ऋच इलेव विद्या एवं ऋचः ऋगादे सवस्यापि शब्ट्रादे दशनादिना अभिव्यक्तिरूपेण एकत्वं वृत्ति- चिषयादिभेदेन अनेकघा व्यवहार प्राणवदिति जेयम्‌ । अत्र चऋृचः इत्युपलक्षण ऋक्प्राघान्याभिप्रायम । तेन खर्चे वेदा इति वेद्बटुत्वनिर्देशोधपि स्थानवृत्तिविषयनामादिबडुत्वाभिश्रायमेव बोघयति | तथा च- यत्पद्सामनन्ति इति च आविदेषेण सर्वेषामपि वेदानां यत्पद्निर्दिशस्य एकस्पेव सद्टस्तुनः एकरूपेणेव बोधकत्वेन निर्देशात्‌ । अ्रत्युत सर्वे बेदा इत्येतट्रचन तथा तद्वत॑ बहुवचनमपि वेदेकत्वस्येवोपोदठकं न तु वेद्बहुत्वस्य तंदास्नाताथिकत्वात्‌ । सर्वेघामपि वेदानां साक्षात्‌ परम्परया वा एकार्थपरस्वात बेदैकव्वयमिति भावः । अत्र वेदोध्खिलों घर्ममुलम्‌ इति रखतिवचन- न कर्थ तर्हि बेटे श्रुतानां असीन्द्सूयादनिकदेवतास्तुतीनां एंका्थपरर्वस्‌ येन एऐकार्थपरत्वेन वेदानमेकंत्वसध्यवसीयेत | पक सदू बिप्रा बदुधा वदन्त्यम्नि थम सातरिश्वानसाहुए ॥ ऋण १1१६४ ०६




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now