श्रीमुनिसुव्रतकाव्य | Shri Muni Suvrat Kawya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Muni Suvrat Kawya by के० भुजबली शास्त्री - K. Bhujwali Shastriहरनाथ द्विवेदी - Harnath Dwivedi

लेखकों के बारे में अधिक जानकारी :

के० भुजबली शास्त्री - K. Bhujwali Shastri

No Information available about के० भुजबली शास्त्री - K. Bhujwali Shastri

Add Infomation AboutK. Bhujwali Shastri

हरनाथ द्विवेदी - Harnath Dwivedi

No Information available about हरनाथ द्विवेदी - Harnath Dwivedi

Add Infomation AboutHarnath Dwivedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रबम/ सर्ग! | थी '्रबोधकालोरगलीटमूट-मबुबुधद्‌ गारुडरलवद्य: । जगत्कपाकोमलडष्टिपाते: प्रभु: प्रसद्यान्मुनिसुब्रतो न: ॥४॥ मबोधघेति । य: स्वामी । अबोधकालोरगलोढमूदहं कालाघासों डरगश्य तथोक्त: अबोध पवघ अज्ञानमेच कालोरगस्तथोक्त: रूपकालंकार: तेन लीढ दृष्टं तेन मूदद मुग्धं बहिरात्मावस्वापनन मूच्छिंत च अथत्रा अ्ोघकालोरगलीद व तत्‌ मूढें चेति कसः । जगत लोक । गारुडरल्बत्‌ गरुडस्येद॑ गारुडं तश्य॒ तद्वत्न॑ च तद्ठत॒ विदापहारमणिवत्‌ । अबू- बुधघत अधोधयत घुधि मनि शाने णिजन्ताव्लुडू ।. प्रभु: सः स्वामी । मुनिमुघतः मन्यते केवलज्ञानेन लोकालोकस्वरूप॑ बुध्यत इति मुनि: शोभनं त्त॑ यस्यासो ख़ुघ्तः मुनिश्ासो खुवतश्चेति कस: ।. कृपाकोमलद्रष्टिपातै: । इ्ृष्ट्या: पाता: ब्यापारा: छृपयां अनुकंपया कोमला: शसदुलास्ते च ते ट्रष्टिपाताश्व ते: “पातस्तु रक्षिते पतने”” इत्यादि नानाथंरल्लमालायां । न: अस्माक “पदाद्ाक्यस्य” इत्यादिना नखादेश: । प्रसद्यात्‌ प्रसननों भूयादू पदुलविशरणेत्यादो लिड । उपमालंकार: ॥ ४ ॥ भा० म०--जा अज्ञानरूपी काल सप से डेसे हुप इस मूढ़ संसार को विषापदारक गणड़ मणि से चेतनावण्या में छाये, वे बोसवें तर्थड्ूर श्रोमुनिसुव्रत प्रभु अपने सहज सौम्य ट्ृष्टिपात-द्वारा हम सबों पर प्रसन्न होवें ॥ ४ ॥ तासादिदोषोज्कितमुदूघजातिम्‌ गुणान्वितं मौलिम्णि यथैव । वृत्ताटमकं भावलयाभिरामं क्तकियें मूद्नि दघामि वीरमू ॥४॥ श्रांसादीत्यादि । त्रासादिदोषोज्कित रास: रेखा आदियेंवां ते श्रासादय: “'त्राख्रो- मिमणिदोषयो:” इति भास्कर: ते च ते दोषाश्च तैरुजिकतो5पगतस्तं |. उदुघजातिं उदुघा प्रशस्ता जाति: आकरजन्म यस्य त॑ “प्रकांडमुदुघत्ल जो प्रशस्तवालकान्यमूनि, जातिसा- मान्यजन्मनो:” इति चामर: । गुणान्वितं गुण: विषापहारादिधमें रन्वितं युक्त' “शगुणस्त्वा- वृत्तिशब्दां दिज्येत्दियामुख्यतन्तुषु” इति बेजयंती ।. बृत्तात्सकं बृत्त वर्तुल तदेव भात्मा स्थरूप॑ यस्य त॑ | “वृसं पथ चरित्रे त्रिष्वतीते दूढनिस्तले” इत्यमर: । भावलयामिरामं माया: कांते: “स्थु: प्रभारुप्रू चितस्त्पिड्मा'” इत्यमर: वलय: संदतिस्तेन अमिरामो भास- मानस्त॑“घलय: कंटरोगे स्याद्लयं कंकणपि च” इति विश्व: । छतक्रियं कुता विदिता क्रिया शाणोल्ढे्ननादिविधियस्य त॑ ।. मौलिमणिं चूडारत्न॑ं । यथेव यह्वत्‌। ्रासादि- बेचोज्दित त्रासो सयमादिर्येषां ते तथोक्ता: तेरुज्कित उत्सष्टस्तं। उद्घजातिं उदुघा जाति: गो यस्वय तम्‌ू । गुणान्वित गुणे: केवलशानादिमिरन्वित उपेतस्ते । बुसात्मकं




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now