कृति कर्म | Kriti Karm

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kriti Karm  by बिहारी लाल जैन शास्त्री - Bihari Lal Jain Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about बिहारी लाल जैन शास्त्री - Bihari Lal Jain Shastri

Add Infomation AboutBihari Lal Jain Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उततिवमे (७)... .. चूदतरवयंभूस्तो ्रमू स्वोन्‌॥ 2 १॥ विधिविंषक्रम्रतिषेघरूप: प्रमाणमत्रान्यतरत्प्रघानमू । गुणो5परो गुख्यलियामहेतुजयः सदशन्तसमथनस्ते 0! २) विवक्षितो मुख्य इतीष्यते5न्यो गुणो5विवक्षो न निरात्मकस्ते । तथारिमित्रानुभयादिशक्रिद यावधि: कार्यकर दि वस्तु ॥४३॥। दृष्ान्तसिद्ध।बुभ्योविंचादे साध्यं ब्रांसदूध्येझ्न तु ताइगारित । यत्सव थैक।न्तनियामदृष्ट' पवर्द।य्दविभवस्थ शेप ॥ ४५४४) एका- न्तदृथ्टिप्रतिषेघसिद्धिन्य यिषुभि्मों: रिपु' निरस्य. ।. असिरम कंवल्य विभू।तसम्र।ठ ततस्त्वमहन्नसिमे रतव, हु ॥४४॥। ॥ इति श्र याझ्ि स्स्तोच्मू 1! शिवासु पुज्यो 5भ्युदय क्रियासु त्व वासुपूज्य स्त्रिदशेन्द्र पूज्य! । मयापि पूज्यो5ल्पथिया मनीन्द्र दीपाचिंपा कि तपनों न पूज्य ५६.) न पूजयाथस्तथि बीतरागे ने निन्दया नाथ विवा- न्तवरे । तथापि ते पुरण्यगुणंस्तिन: पुनातु चित्त' दुरिता- नेम्प! ॥४७॥ पूज्य॑ जिन त्वाचंयतो जुनस्य . सावधलेशो बहुपृणयराशों । दोषाय- नासे कशिका तरिषस्य ने दूविका शीत- शिषाम्बुराशो ॥५८।' यदस्तु बाद्य' गुणदोपषस्तेनि मित्तमभ्य- न्तरस्लहेतो। । झष्यात्मघूत्तरय तदड्भूतमस्थतर ..केवलमप्यलं ते ॥५६॥. बाध्य तरोपाधिसमग्रतेय॑ कार्यषु ते ट्रव्यगतुस्त्भातः नेवान्यथा सोधविधिश् पु'सां. तेना भिवन्यस्तसंत्रिडु झनसद॥ ६ ० ्‌ ॥ इति दूंसुंबूजपस्तोनमू !। . .... _ य एवं नित्यचणिकादयों नया मिथो5्नपेचा:स्वपरघप्रणा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now