कृतिकर्म | Kriti Karam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kriti Karam  by बिहारी लाल जैन शास्त्री - Bihari Lal Jain Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about बिहारी लाल जैन शास्त्री - Bihari Lal Jain Shastri

Add Infomation AboutBihari Lal Jain Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
১১১৬ (७) .. चूहत्रवयंभूस्तो तम्‌ स्वान्‌ ॥ । १॥ विभिविंषक्रप्रतिषेथरूपः प्रमाणमत्रान्यतरत्पधानम्‌ | गुणोउपरो सुख्यनियामहेतुरंयः सद्श्ाग्तसमथनस्ते (५२) विवक्षितो मुख्य इतीष्यतेऽन्यो गुणोऽविषर्ो न निगत्मङस्ते । तथारिमित्रातुमयादिशङ्गिद यावधि; कायं हि वस्तु ॥५३॥ द्ान्त(सद्धाबुम्योषिषादे साध्यं ग्रांसदृध्येन्न तु ताथगारत | यत्सवंथैक्ान्तनियामरष्ट' बर्दायर£्विभवर्य शेषे ॥४४॥ एका. न्तदृश्प्रितिषेधसिद्धिन्ययिषुमिभोंधरिपु' निरस्य |. असिसम केवल्यविभ।तसम्र।ट ततस्त्वमहन्नसिमे रतव.हं! ॥४४॥ ॥ इति श्र याज्ि सस्‍्तोत्म्‌ ॥! शिवासु पृज्यो 5भ्युदयक्रियासु त्व वासुपृज्य स्त्रिदशेन्द्रपूज्य:। मयापि पूर्योऽल्पधिया स्नीन्दर दीपाचिंषा कि. तपनो न पृज्य ४६, न पृजयाथस्लथि बीतरागे न निन्दथा नाथ विवा- न्तवेरे । तथापि ते पृण्यगुरंस्मृतिनः पुनातु चित्त' दुरिता- नेभ्थः ॥५७॥ पूज्यं जिन त्वा्चययतोीं जनस्य, सावथलेशो बहुपुएयराशो । दोषाय. नालं कणिका লিঘজ্য ন दृषिका शीत- शिषाम्बुराशो ॥५८॥ यद्वस्तु वाष्च' गुणदोषद्यतेनिमित्तमभ्य- न्तरम्लहेतो! । अध्यात्णवृत्तस्य तदड्नभृतमस्णंतर ,कैवलमप्यलं ते ॥५६॥. शा तरोपाधिसमग्रतेयं कायषु ते द्रव्यगत॒ःस्त मात्र नैवान्यथा मोष्बिषिश्च पु तेनाभिवन्धस्वग्िडनध्‌॥६० = ` ॥ इतिकंसुबूज्पस्तोत्मू !। ২. ১ थ एवै नित्यक्षणिकादयो नया सिथोऽनपेचाःसपरप्रणा-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now