कृति कर्म | Kriti Karm

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Kriti Karm  by बिहारी लाल जैन शास्त्री - Bihari Lal Jain Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about बिहारी लाल जैन शास्त्री - Bihari Lal Jain Shastri

Add Infomation AboutBihari Lal Jain Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
बूडत्स्थयंभूस्तोत्रम्‌ (<) सहइजानम्द शा/स्त्रमालायां शिनः । व एव तस्तं दिम॑लस्प ते मुनेः प्रेषा खष्रोरका- रिणः ॥६१॥ यर॑कशः कारकमथेभिदधमे समीज्य शेपं स्वहा रकम्‌ । तयेव सामान्यगरिशेषमादका नयास्ववेष्टा गुखमुख्यङन्पतः ॥२२॥ परस्परेकान्वयमेद लिङ्गतः प्रसिद्ध- सामान्य विशषयोस्तब । समग्रतास्ति स्वपराषभाषकं ६ यथा प्रमां श्वि बुद्धिलक्चशम्‌ ॥६२॥ विशेषवाख्यस्य विशेषणं वचो यतो विशेष्यं विनियम्यते च यत्‌ । तयोश्च सामान्थमति- परसञ्यते विव दितारस्यादिति तेऽन्यवजेनम्‌ ॥६४॥ नयास्तेव स्या.पदस्यलाञ्दिता रसोपदिद्धा इ लोहधातवः । भवन्.य- भिपरैतगुखा यतस्ततो भबन्तमार्याः प्रखता हितेषिसः ॥६५॥ 1 इ।त विमलाजनस्तो तम्‌ ॥ श्रनन्तदोष।शय विग्रहो ग्रहो विषङ्गवान्मोहमयधिरं हृदि । यतो जिवस्तत्च रौ प्रसीदता त्वयाः तलोऽमूमंगवाननन्तमि व कषायनाम्नां द्विषतां प्रमाथिनामशेषयन्नोम भवानशेष बित्‌ । विशोषण मन्मयदूर्दामयं समाधिभैषज्यगुरे.वयेखीनयन्‌ ॥६७॥ परिभमाम्बुमंयवीविमा सिनी त्या सदष्कासरिदायं शोषिता । अर्संगवर्मागम स्ततेजसा परं तो निवृ तिषाम ताबकम्‌ ॥६८।' सुदस्ययि भी्ुममतयमरुते द्िषर.थयि प्रत्ययवत््लीयते । भवानुदासं योरवि प्रभो पर॑ चित्रंमिदं तवेहितम ॥६६॥ বি হব অন বাইন আই माहात्म्यभनीरयज्रपि शिवाय स्पशं वापताम्बुषेः ॥७०॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now