जैनेन्द्र प्रक्रिया | jainendra Prakiriya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
jainendra Prakiriya by श्रीलालजैन व्याकरणशास्त्री - Shri Lalajain Vyakaranshastri

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीलालजैन व्याकरणशास्त्री - Shri Lalajain Vyakaranshastri

Add Infomation AboutShri Lalajain Vyakaranshastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
४ जैनेंद्रपक्रियायां-- वर्गेषु स्पृष्टमंतःसेण्वीषच्च विदृर्त त्वचि । इंपच्चोप्मस्ववर्शे च संदूंत करण विदु: ॥ हृति स्वग्रहणविभागः । तत्र अ इति प्रसंज्ञाकारः । उदातता- नुदात्तस्वरितश्वेति न्रिमकार: । पुनरपि प्रत्येफ॑ उसंजको ८ड- संक्षकश्येति द्विप्रमेद: । इति पोढ। । एवं दीरेबं प६ । इत्येवमष्टा- दशात्मकमवर्ण ब्रुवते । आह च-- प्रदीपारूयप्रभेदाचच ब्रेस्वयीपनयेन च । डसंजेतरभेदाद: संख्यातो इष्टादशात्मक: ॥ सच परस्परस्थ रवो भवति । तथा इवणे: । तथा उबणें: । तथा ऋवणे: । तथा लवर्ण: । लुवसुस्यानुकरणादन्यत्र दीर्नास्ति । एचां प्रा न संति । ते द्वादशप्रभेदा: । यवठा द्विप्रभेदा: । ठ संशका अरढसंज्ञकाश्वेति । रेफस्याष्मणां च स्वे न संति । वर्ग्यों वर्ग्येण स्व्रमेति । शाखि संव्यवहारप्रसिद्धये संज्ञारूपाशि प्रदश्यते । तत्र--अण । अक्‌ | इक । उक्‌ू । एड । अचू । इचू। एच । ऐचू । अर | इणु । यणू । अभ्‌ । यम्‌ । ढमू । यू । कप । भष्‌ । अशु । हशू । वशू । कशु । जशू | बशू । छव्‌ । ययू । मयू। भय । खयू । यर्‌। कर, खर्‌। चर.। शर,| अल । हलू । बल्‌। झट । शलू । इस्पेकोनचत्वारिंशत्मत्याद्दारा: । तथाह--- णडजवेश्वतस: बाद दे संशे करमैनंव । यू म्यामष्ट शेनेता पइरलाभ्यां देव ता: ॥ कःमादिःः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now