सनातन जैन ग्रंथ मालया | Sanatan Jain Garnth Malaya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sanatan Jain Garnth Malaya by श्रीलालजैन व्याकरणशास्त्री - Shri Lalajain Vyakaranshastri

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीलालजैन व्याकरणशास्त्री - Shri Lalajain Vyakaranshastri

Add Infomation AboutShri Lalajain Vyakaranshastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उंघुबत्ति: | वा भवति । ग्राधित्वा । गुफित्वा । युफित्वा । उुंचिव्वा । कतिर्वा। | दीनां च सेटि क्तात्य किद्धदू प्रंथित्वा । श्रथिता | श्रेथित्वा । घचित्वा । चंचित्वा। लुचित्वा | जर्तित्वा । लीपिया | तर्पित्ता। सूपित्या। सरपित्वा । कू- शिव्वा । वार्धिवा | नोडश्रहण कि ? को थित्वा । गोफि- तवा। थपाय्रहणं कि प्वंसित्वा । वप्चीति कि! प्रधित: | #व्युडोप्वों हल: सनक्त्वों ॥ १११ ॥। उकारेकाराडा: क्त्वात्य च किदद वा स्थात्‌ । दियतिषते । दियातिष- त। ातव्वा | यातिवा 1 लिल्डिग्विपति । लिलेखि- पति | लिस्विस्वा । सखित्वा । स्‍्युदध निपते | बत्तिवा । अब दति कि ६ सवा । हलाडारात कि एपापताल सन कि चमुक्षत । मकया | युक्तचदुणि लिगसंख्य ॥ ११२९ ॥ उचार्थ युक्त दे दिंगसख्घ सवतः | प्र्ययार्थन युक्तत्यात्‌ ग्रऊन्पथा पृन्यल । पंचातासां निवासी जन- पचाना: | अंग । बंगा: । कलिंगा: । कुरव: उच्ातलि कि ! आगका पाएं । लिंगसख्य इनि वि नया नदरगवा सदर सास: । तस्व चने घदरावन | | एप्या | (| गत! घंरवकारांतस्य हलादे: सेटि सानि । इति फिं ६ दिव | सिसेखिपत । शब्दाणवचंद्रिंका । अ० है | पा० २ | | त ल न । । | गुणानामिति किं ४ बदरी बक्ष: । “अजाते ड्ात के £ पंचाला: जनपद: । >नव्रेशि ॥११६॥ नारे मनुप्पर््स उचि गु- ्झ णानां 'टिंगसंख्य न स्तः । चेवव मनष्पा: चंचा! । अभिखूप: । चृम्रहणं छिं ?. पंचाता' रमर्णाय . बहा: | बह्हप्यापका: । नूननीरदुता: । बढूमास्य- ' फल: । उध्चीत कि ६ पहची नारी | 1 1 | | | | | द 1 । 1 | | के / डप्यूवागय: । अण- 'चोरव बहा । ११३ । से चुभूतस्पेव बह विपयस्प सुनावदुशि दिगसंख्ध सत: । सथुराइच पंचा- स्व मथुराप॑चावा: । सारवीति कि पंचाठमधुर । बहीरिनि कि | सोदसधुरा: | > जैबूखल तिकादिपु ते ॥११४॥ जंस्वादि- पृ ख्वल्टतिकादिपु च यथासंग्य॑ ते टिंगसंख्य युक्ता- वदुशि भवन: । जम्ब्वा अचयवो जंबू: । जब्वी | जंब्व: फानि । द्ाक्षा: फाडानि । मलिका: पुष्पाणि | स्वर्टातकस्य पत्रतस्थादूरमवानि खलतिकं वनानि । :णीः +गुणानामजाते: ॥ ११५॥ युणानां विशषण- | चाचिनां जातरन्यस्थ विशष्यस्य दिंगसंख्ये स्तः । गुणश्वतुषी । मृदूक्नद्त्समेदात्‌ । झुक्क वस्त्र । झुक पट: । झुक्रा शाठी । छत बस । कृत: पट: करता शाठी । माथर कुछ । माथुर: पुमान्‌ । माथु खत्री। निर्मधुरं कुल । निमथरः पुमान्‌ । निमधुरी ् | पं | । इति जनेद्रव्याकरण शब्दाणवचंदिकायां प्रथमस्पाध्यायस्प प्रथम: पाद: । यरदचयनप प्रथमाध्याय द्विवीयः पादः । करपय बोध टी ऊन वह के लए एननन भूचादयों थूः ॥ १॥ भू इस्सेवसादय: झाब्दा, घुसंज्ञा मवंति । भू एवं स्पद्ध साधू । भवाति । एघ- न गावतन। छुपददा नाव सवसाइप:। अकमकों थि। ॥ २ ॥ अफमसदी यो पुर स घिरसज्ञा भर्वात 1 अधिद्यमानकमको 5घिया क्षतकर्सको । घिप्दणा: घिइन्यवसादय' | अपरयोगीत्‌ ॥ है ॥ शास्त्र का्थोयमुपदि- रपमाना चण: प्रयाग ने श्रथत ये: से द्ासजा मवति | *रूणचननम्: ! इन्प पु त्‌ | रा अग हल ननिमि 'साम्मनादि! हसवनसमादय: । यधारसंग्प्य समा! ॥ ४ ॥ यधासंख्पं भवंति । सिप्रघसथतसोद प्रथमसंख्यस्थ सिप' प्रथमसलर्याइमि्यादि । स्वरितेनाधिकार! ॥ ५ ॥ स्परितनाचार्य- समा: छिप्यसा- नी प्रतिज्ञया अधिकार चडितव्य। नया पर दुव्यादि | #र्डेदितो दे: ॥ दे ॥ उफारेत: ऐएकारतथ घाद। मवचति । शीडन दांत । इडनअधीत | एवें- एघते । आसि-आस्त । डी ।। ७ ॥ डावर्थ दो न्वाति | भूपते भव- दियत मार | ता । आस्पत भवनता । क्रियत । हू मूदादना वकाराइय उद्णाधा एयुस्यन ॥ व्यवघानमिकों यण्मवायुवकर्वोरिव के १ ॥ भुवों वा थे बदन नि | भूवादय लि शैंया। मुचोदुर्धा चादया दुधवा ॥ २ १॥ थी | खुदरा री पक




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now