जैनेन्द्र प्रक्रिया | Jainendra Prakriya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Jainendra Prakriya by श्रीलालजैन व्याकरणशास्त्री - Shri Lalajain Vyakaranshastri

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीलालजैन व्याकरणशास्त्री - Shri Lalajain Vyakaranshastri

Add Infomation AboutShri Lalajain Vyakaranshastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
स्वरसेधिः । ७, च पर्वत चूयंवकः इत्यादि ॥ नै अनं | लो. अनं (६ अ \ नौ ओओ इति स्थिते अचीको यरित्यतः अचीति वरत १० 1 एचो ऽपवाथाय्‌ । ४ । ३ । एचः स्थाने मचे प्रतः च्रय्‌ अव्‌ आय्‌ आव्‌ इत्यते आदेशाः भवंति! .. » ११ यथासख्पं सम्राः। १। २॥। यदा उदेरिनो ऽ- नुदेशेनश्च समा-भवोति तत्र संख्यामनुक्रम्य -परिपाचा भ॑वति । इति प्रथमसंख्यत्य एकारस्य स्थाने प्रथमसंख्यो अय्‌ भवति. एवं सवेत्र । जकारस्य व्‌ । एेकारस्यं आथ । ओकारस्य व्‌ इति. , भरते नयने, लवन, रायो, नावौ. एच इति किं? त्वमेत्र ।, अचीति किं गोकुलं 1. : , . - १२।, -गयुतिरध्वमाने ।४।३ 1: गोशब्दस्य एचोः . सवदेशो निपात्यते मध्वपारिमाशे ऽथे । एवां यूतिः गब्यूतिः अष्वपरिमाण इतिं किः गोयुतिः, ॥ देव, इंद्र: माला इयं + सा- दि । गष उदक. 1 -बारा उदा । र्ग ऋचः।;आ ऋकारः, | महा ऋ षिः; 1 परम ` ऋषिः । तव टकारः इति स्थिते-अचीत्यनुः वसेमाने- ` , १३। दिप्‌ । 2 1 ३ । `अवरणंदवि -परतः एप्‌ भवेति । क एष्‌ । | | १४ अदेडम्प्‌ ! *१। १ । अकार एकार ओकार भ्र- .* , १1 अस्यं स्थान ,मदान्रत्तो--ए्चा.ऽयवायावः । ४।३.।६६.। इति सज चतत.। २ श्नस्य. स्थाने महावृत्तो~-्योयूतावध्वपरिमाणे इति त्रत्तिकञुपरम्यते । \




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now