तैत्तिरीयोपनिषद सटीक | Taittiriiyopanishhaduu Satiik

Taittiriiyopanishhaduu Satiik by रायबहादुर बाबू जालिमसिंह - Rai Bahadur Babu Zalim Singh

लेखक के बारे में अधिक जानकारी :

No Information available about रायबहादुर बाबू जालिमसिंह - Rai Bahadur Babu Zalim Singh

Add Infomation AboutRai Bahadur Babu Zalim Singh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तेनिरीशोपनिषदू । प्‌ ब्याख्याता वेद संघीयते प्रजया पशुमिश्रेष्प्रवचेसेना- झावयन स्वगेण लोकेन सन्धिराचाय्यः पूवरूपमित्यथि- प्रज लोकेन ॥ दे ॥। इति तृतीयपोडनुवाक: ॥ है ॥ पदच्छेद: । सह, नौ, यश: , सह, नौ, अ्रह्मवचसम्‌, अथ, अतः , संहिताया: , उप- निषदम, व्याख्यास्यामः, पश्चस॒ श्रधघिकरणेषु, शधिलोकम्‌ , अधिज्यो- तिषम्‌ , श्रधिविद्यम्‌ , अधिप्रजस्‌, अध्यात्मम्‌ , ता, महासंहिता: , इति, आचक्षते, अथ, ्धिलोकम्‌, प्रथिवी, पृवेरूपम्‌, यौः, उत्तररूपम, आकाश: , सन्धि:, वायुः, सन्घानम्‌, इति, अधिलोकम्‌ , अथ, शधि- ज्योतिषम्‌, अग्नि: , पूर्वरूपम्‌, आदित्य: , उत्तररूपम्‌, श्राप: सन्धि:, वैद्युत:, सन्धानम्‌, इति, अधिज्योतिषम्‌, अंथ, अधिविद्यम्‌ , श्राचार्य्ये: , पृवेरूपम्‌, अन्तेवासी, उत्तररूपम्‌, विद्यासान्घि! , प्रवचचनम्‌, सन्घानम्‌, इति, अधिविद्यमू , झथ, अधिप्रजम्‌ , माता, पू्रूपम्‌, पिता, उत्तर- रूपन्‌, प्रजा, सन्धि:, प्रजननम्‌., सन्घानम्‌ ;, दृति, अधिप्रजम्‌, छथ, अध्यात्ममू, अधरा, हनुः; पुवरूपम्‌ , उत्तरा, हनुः, उत्तररूपम्‌ ; वाकस- न्घि:, जिद्ा, सन्घानम्‌ , इंति, ध्यात्मम्‌ू , इति, इमाः, महासंहिताः , य:, एवम्‌ , एता:, महासंहिता:, व्याख्याताः , वेद, सन्धीयते, प्रजया, पशामिं: , अ्ह्मवर्चसेन, अननाधिन, स्वर्गण, लोकेन, सन्धिः; श्ञाचाय:, पृवरूपम्‌ , इति, अधिप्रजम्‌ . लोकेन ॥। अझन्वयः पदाथ-सदित । इ.न्वयः चदाथे-सहदिस सूकष्म भावा थे । .. सूक्ष्म मावाथे । ्ि नोन्इम दोनो अथात्‌ अस्तुनद्दोवे ः गुरु-शिष्य को नोन्इम दोनों को सखहन्साथ ही सहन्साथददी यशम्त्यश श्रह्मव चेसम->त्रद्य-तेज




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now