बृहदारण्यकोपनिषद् स्टीक | Brihadaranyakopanishad Satik

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Brihadaranyakopanishad Satik by रायबहादुर बाबू जालिमसिंह - Rai Bahadur Babu Zalim Singh

लेखक के बारे में अधिक जानकारी :

No Information available about रायबहादुर बाबू जालिमसिंह - Rai Bahadur Babu Zalim Singh

Add Infomation AboutRai Bahadur Babu Zalim Singh

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
रीगखेशायं नयः पः रद्र स्यकछापानषद्‌ सटाक्‌ ५ पथ प्रथमोऽध्यायः । मथ प्र्चस बाह्यर॒स्‌ । मन्त्रः १ सरलम्‌ 1 ॥ उषा वा श्रश्वस्यः मेध्यस्य श्रः सूर्यश्चुर्बाततः प्राणो व्यात्त- भरिनवेश्वानरः संवत्सरः आत्माश्वस्य मेध्यस्य योः पृष्टमन्तरिक्षश्दरं पृथिदीपाजस्यं दिशः पार्श्वे मवान्तरदिशः पश्वः ऋतवोद्गानि मा- साश्चाद्धैमासाश्च पर्वास्यहोराजा्सि अतिष्ठा नक्षत्राणएयस्थीनि नभो मांसानि उवध्य सिकताः सेन्धत्रो गदा यरृष्व (मानश्च पर्वता श्योपधयश्च वनस्पतयश्च लोमान्युचन्पूर्धो निम्लोचज्ञधनार्धो यद्धिजम्भते तद्धिधोतते यद्धिधूनवे तत्‌ स्तनयत्ति यन्मेहति तदरपैति वागेवास्य वाच्‌ ॥। पच्छः { £ उपा, वां, अश्वस्य, मेध्यस्य, शिरः, सूर्यः, चुः, वात्तः, प्राणः, च्यात्तम्‌, अग्निः, वैश्चानरः; संवत्सरः, श्चास्मा) घ्श्वस्यः मेध्यस्य, यौः, पृष्ठम्‌, अन्तरिष्ठम्‌› उदरम्‌.» परथिती, पाजस्यम्‌, दिशाः, पारशव, अबान्तर- दिशः) परशेवः, कृतवः, अद्धानि, मासाः, च, अर्धमासाः, च, पर्वारिः अहोरात्राणि, प्रतिष्टा, नक्षत्राणि, श्चस्यीनि, नभः, मासानि, उवध्यम्‌, , सिकताः, सिन्धवः, गुदाः, य्त्‌, च, क्तौमानः, च, पर्वताः) श्नोषधयः, च, वनस्पतयः) च> लोमानि, उयन्‌ › पू्वर्धिः, तिस्लो चन्‌, लधघनर्धः, यत्‌> चिजम्मते, तत्त्‌; दियोतत्ते, यत्‌ विधूनते, तत्त्‌; स्तनयति; यत्‌, मेदतिः तत्‌+ वपति; बागू+ णचः आस्यः चाकू 1




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now