कर्पूरमञ्जरी | Karpuramanjari

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Karpuramanjari by आचार्य राजशेखर - Acharya Rajasekhara

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य राजशेखर - Acharya Rajshekhar

Add Infomation AboutAcharya Rajshekhar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
राजशेखरः । श्शू प्रथिव्यां अधिता गाथा सातवाइनमूमुजा । व्यघुईतिस्तु विस्तारमद्दो चित्रपरम्परा ॥ (सूक्तियुक्तावदिः,) पार्थस्थ मनसि स्थान॑ लेमे खड़ सुमद्रया । कवीनां च वचोवृत्तिचातुर्वेण सुभद्रया ॥ (सूक्तिमुक्तावलि:. युभाषितद्दारावलिः.) 'दुष्घ व यत्तदजु” इत्यादिन्डोकः सुभद्राकृतः सुभाषितावडों वर्तते- नदीनां मेकरूसुता चपाणां रणविग्रद्द१ । कवीनां च सुरानन्दुश्वेदिमण्डलमण्डनस्‌ ॥ (सूक्तिमुक्तावतिः.) सेकछसुता नमंदा. सुरानन्दो राजदेखरस्य पूर्वपुरुष इत्यकालजलद्बर्णनश्छोकटि- प्पणसमुद्धते बालरामायणप्रस्तावनापदें द्र्टव्यम्‌. चेदिदेशो डाइलापरपयौयः. “त्रैपुराखु डाइछाः स्युबैद्याखे चेदयश्व ते' इति हैमनाममाला (४1२२). *ढाइडबिद्यबेद्याः इति त्रिकाण्डदषेषे भूमिवगे. “नीत्वा गज्ाघरघरतां ढाइलाधीशघाल्रि” इति विक्रमा- इदेवचरितम्‌ ( १८९५). भासो रामिल्सोमिढो वररुचिः श्रीसाहसाझः कवि- मांघो भारविकालठिदासतरलाः स्कन्ध: सुवन्घुश्च यः । दण्डी बाणदिवाकरा गणपतिः कान्तश्थ रलाकर:ः सिद्धा यस्य सरखती भगवती के तस्य सर्वे$प्यमी ॥ ( शाजे घरपद्धतिः..) एषु कबिषु साइसाक-रुकन्धयोरविंषये न किमपि ज्ञायते. कान्त इति तु रल्लाकर- विशेषणमू. असम सेपूर्णेडेखस्प निष्क्षेस्त्वयम्‌---यन्मद्दारा ट्रचेदिदेशयो रन्यतरो द्भवः कान्यकुष्ज- महदीपालस्य मह्देन्द्रपाठस्थानितों ब्राह्मण: क्षत्रियो वा राजशेखरकबिः ८८४ ख़िस्- संवत्सरादनन्तर॑ ९५९ संवत्सरात्पूव॑ चासीत्‌, राजशेखरस्य बिस्तरेण वर्णन तु पुण्यपतनस्थायेभूषणय श्ञाठये सुद्रितायां फर्बुसनपाठ्यालाध्यक्षेण एम. ए. पद्म ण्डितेन दिवरामसूनुवामनपण्डितेन प्रणीतायामू 'राजशेखर, दिज्‌ छाइफू ऐंण्ड राय- टिन्स' इति नामाहितायां पुरिकायां दष्टव्यमू, इसले बहुजिः पिपस्य मुदुः पेषणेन-




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now