बालरामायण | Balaramayan

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Balaramayan by आचार्य राजशेखर - Acharya Rajasekhara

लेखक के बारे में अधिक जानकारी :

No Information available about आचार्य राजशेखर - Acharya Rajshekhar

Add Infomation AboutAcharya Rajshekhar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
; लद्वमुष्यायगाम्य मरहःराष्चडामणेरकालजजलदस्य चतुधा दैटिकि:ः शीलवतीप्तनरुपाध्यायश्रीराजशेखर इत्यपयाप्त बह- मनेन | स्मति नाठयित्वा अहो क्रिमपि कमनोया कवेरा- त्मन्याशीः । आद्यः कन्दो वेदविद्यालतानां नें चत्तनिनिपरेषं कवीनाम्‌ । या यनां तस्य नन प्रत्तरन्ती बाहुतिम देवता धत्रिधत्ताम ॥ ९४ ॥ ट्ट च म्म्‌ | जिहू देवि सरस्थतों भगवतोमग्रे समयां कर त्वां बद्राउज्जलि राजशेखरकविः सो {य स्वय याचते स्तृत्येएस्मिचिजवशमोक्तिकमणी रामे विरामे द्विषां कुणठा में प्रतिभिव देवतवशाद्वाचां प्रवृत्तियेद्ि ॥ १५ ॥ पारिपाश्विकः ! ता कि रण वण्णीअदि # । सत्रधारः । नन व्णितमेव देवत्तेन । बभृव वल्माकभव्रः कविः पुण तलः प्रपेदे भुवि भवमरेदुतामर । त्थितः पुनयाभवभ्रतिरेबया घ वत्तते प्रति राज्ञरेखरः ॥ १६ ॥ ग्रपिच । किं न भूतं सभ्यस्य शङ्करवरमेणो वेन्‌ । पतु श्रजरसायन स्चयितु वाचः सतां संम्रता व्यत्पत्ति परमामबाप्ठमवर्धि लब्धु रसस्तोतसः । ----~ --~------~ পপ শি तत्‌ किं न वरयत ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now