प्रमाणनयतत्त्वलोकालंकार | Pramananay Tattvalokalankar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Pramananay Tattvalokalankar by विजयधर्मेसुरि - Vijaydharmesuri

लेखक के बारे में अधिक जानकारी :

No Information available about विजयधर्मेसुरि - Vijaydharmesuri

Add Infomation AboutVijaydharmesuri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ११ ) चूं सविचारं विलोकनेन विनिश्चप्यन्ते विपश्चितः, स्वयं शद्धान्ते च टीकाकृद्धि्न्थपयैवसानमतिपादितमिदं मन्थमहत्वपदर्शकं पयमपि- «८ श्ुत्ति. पञ्च सहस्राणि येनेयं परिप्यते ! भारती भारती चास्य भरसर्प॑न्ति भ्रजल्पतः ॥ श्रीमदूरलनमभसूिभेरन्येऽपि श्रीनेमिनाथचरित-उपदेशमाखर्यीका- मतपर्षापश्चाशदादयो नानाविधा अन्था अग्रन्थिपत, यैरपि तेषां विविधशाखविचक्षणता, प्रतिभाप्राभराधिकारिता च वादं प्रतीतिपथ- मवतरति । किञ्च, स्वयं वादिपुङ्ञवा अपिं निने स्याद्रादरत्नाकरे श्लोकमिमं समुषन्यस्यन्तश्थिताकयकैः शब्दैः श्रीरतपभसूरिभ्यः रलाधन्ते- “करं दुष्करं भवतु तन्न मम प्रवन्धे यत्रात्तिनिर्मलमतिः सतताभियुक्तः । भद्ेशवरः भ्रवरसूक्तिसुधाभ्रवाहो रलनम्रभश्च भजते सहकारिभावम्‌ ? ॥१॥ एतन्मुद्रणावसरे यान्याददयपुस्तकानि येषां महानां सानिध्या- दुपरुन्धानि, तानि, तेषां धन्यवादापेणपूर्वकडुपकाराङ्गीकारसहकाराणि नामानि चात्रोिख्यन्ते । १ पन्यासश्रीवीरविजयानां पुलकमेकं, युद्ध, पराचीनं, परान्ते पत- दुदेखसमन्वितं च~ - ८ संवत्‌. १४९५ वपं उयेष्ठञुद्ध ९ शगुवासरे समष्टं नारदखिलितम्‌ ”” २. मुनिराजश्रीजयविजयानां पुस्तकमेकं शुद्ध, प्राचीन च । ३ भावनगरश्रीसंघमाण्डागारस्य पुस्तकमेकं युद्ध, नातिपराचीनम्‌ , जन्तेऽक्ररतैः सहङतं च- «५ संयत्‌ १७०० यपे प्रथमचेत्रमासे कृष्णपक्षे ३ शन दिने ” £ बाराणसेययतिवयैभीनेभिकरी सं नवीनं, यदं च । णे च क वि हता शेमेण योधितयु्ित # र क जि ५ ^^ त ॐ.




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now