श्रीन मुनि सुव्रत काव्य | Shri Muni Suvrat Kawy

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Muni Suvrat Kawy by के० भुजबली शास्त्री - K. Bhujwali Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about के० भुजबली शास्त्री - K. Bhujwali Shastri

Add Infomation AboutK. Bhujwali Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
वमः सर्ग; | ` ३ '्रबोधकालोरगलीटमूट-मबुबुधद्‌ गारुडरलवद्य: । जगत्करुपाकोमलदृष्टिपातैः प्रभुः प्रसद्यान्मुनिसुत्रतो नः ॥४॥ मबोघेति । यः स्वामी । अबोधकारोरगरीढमृष्टं कालश्चासौ डरगश्च तथोः अबोध पव अश्ञानमेव कालोरगस्तथोक्तः रूपकालंकारः तेन खीं दष्टं तेन भूष मुग्धं बहिराटमोवस्यापन्नं मूच्छितं च गथवा अशोधकालोरगलोदं च तत्‌ मूं चेति कषः! अगत्‌ लोकं । गारुङरज्ञवत्‌ गरडस्येदं गाख्डं तश्च तद्रतनं च नद्वत्‌ विषापहारमणिवत्‌ । भवू- भ्रुधत्‌ अषोधयत्‌ शुधि मनि क्ाने णिञन्ताल्लुङ्ः । प्रयु: सः स्वामी । धरुनिदुत्रतः मन्यते केवलक्ञानेन लोकालोकस्वरूपं ध्यत शति मुनिः शोमनं व्रतं यस्यासौ चुतः मुनिश्चासौ सुवतश्चेति कसः। कृपाकोमलद्रष्टिपातै: । इ्ृष्ट्या: पाताः व्यापारः कृपय अनुक॑पया कोमलाः श्दृलास्ते च ते दृष्टिपाताश्च तैः “ पातस्तु रक्षिते पतने” श्यादि नानार्थरलमाखायां । नः अस्माक “पदाद्वाक्यस्य' इत्यादिना नसादेशः । प्रसद्यात्‌ पसन्नो भूयात्‌ षदुल्विशर्णेत्यादौ लिङ्‌ । उपमाटंकारः ॥ ४ ॥ भा० म०--जा अज्ञानरूपी काल सपे से ङंसे हण इस मूढ संसार को विषापहारक गरड मणि से चेतनावष्या में लाये, वे बोसवें तथंङ्कुए श्रोपुनिसुत्रत प्रभु अपने सहज सौम्य दरषटिपात.दवारा हम सों पर प्रसन्न होवें ॥ ४७ ॥ तासादिदोषोज्मितमुद्घजातिम्‌ गुणान्वितं मौलिमणि यथेव । वृत्तारमकं भावलयाभिरामे कृतक्रियं मूध्नि दधामि वीरम्‌ ॥५॥ श्रांसादीत्यादि । त्रासादिदोषोज्कित त्रासः रेखा भधिरयेषां ते त्रासादयः श्रासो- भिमणिवोषयोः” इति भास्करः ते च ते दोषाश्च तैखज्ितो ऽपगतस्तं । उदुधजञातिं उदुघा प्रशस्ता जातिः आकरजन्म यस्य तं रकां डमुदुघतल जौ प्रशस्तवाचकान्यमूनि, जातिला- मान्यजन्मनोः इति चाप्ररः । गुणान्वितं गुणः विषापहारादिधर्पेरन्वितं युकत' ““गुणस्स्वा- वृत्तिशब्दां दिज्येत्दियामुख्यतन्तुषु” इति वैजयंती । बृत्तात्मकं वृत्तं वतुंरं तदैव मात्मा स्वरूपं यस्य तं । “छुं पथं चरित्रे त्रिष्वतीते दढनिस्तले इत्यमरः । भावलयामिरामं मायाः कतिः “स्युः प्रमाखप्र वितस्ट्विड्‌मा” त्यमरः वखयः संहतिस्तेन अभिरामो भास- भानस्तं॑ “वर्यः कटरोगे स्याद्वलयं कंकणोपि च” इति विभ्वः। छृतक्रियं कता विहिता क्रिया शाणोव्टेल्नादिषिधियंस्य तं । मोलिमणिं चूडारत्नं । यथेष॒ यद्वत्‌ । ्रासादि- देषोश्न््तं रासो मयमाविर्येषां ते तथोक्ताः तेरुज्मित उत्सृषटष्तं । उदुघजातिं उदुघा जातिः गोत्रं यस्व तम्‌ । गुणान्वितं गुणे: केवलशानादिमिरन्वित उपेतस्ते । बुसात्मकं




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now