नीतिवाक्यामृतस्य | NeetiVakyaMritasya

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
NeetiVakyaMritasya by नाथूराम प्रेमी - Nathuram Premi

लेखक के बारे में अधिक जानकारी :

No Information available about नाथूराम प्रेमी - Nathuram Premi

Add Infomation AboutNathuram Premi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
दूतसमुद्देशः । ९९ अथान्यदप्रि भूभुजां यत्कृत्य॑ तदाह--.- शह्मुप्राहितं शासनसुपायन॑ च स्वरपरीक्षित नोपाददीत ॥१ ५ ' टीका--नोपाददीत न यूद्धीयात | कोसी ? राजा | कि तत्‌ ! शासन लिखित॑ | किंविशिष्ट ? शघरप्रहितं वाश्मरेपितं, न केवटं शासनसुपायनं च दोक्नीथं च । कथं न गृ्ीयात्‌ १ यावन परीक्षितं । के: ? स्वेरात्मीय- पुरुष: | तथा च शुक्र:--- ७५ ९७ €₹ ७. यावत्परतक्षत न स्वाढदाखत धाभ्ृत तथा । शनारभ्यागत राक्षा तावदआहा न तद्भवत््‌ ॥ श्रूयते हि किल स्पशविपवासितादभुतवस्रोपायनेन करहाट- पतिः केटमो वसुनामानं राजान॑ जघान ॥| १६ ॥ एतस्मात्कारणाच्छूपायनं स्रपरीक्षितं नाददीत । तथा-- आशीविपविपधरोपेतरत्नकरण्डकप्राभृतेन च करपारः करालं जघान ॥ १७ ॥ टका--सृन्नद्रयमपि गताम्‌ | अथ राज्ञो दृतस्य यत्कत्तव्य तदाह--- महलयपराधेऽपि न दृतमुपटन्यात्‌ ॥ १८ ॥ टका--नोपहन्यानन वध्यत] कं १ दृतं । कोऽपता १ यजा । करिमनपतिः अपराधे । किंविशेष्ट ! महत्यपि गुरुतरेऽपि । तथा च य॒क्रः-- दूत ने पाथियों हन्याद्पराधे गरीयसि । रुसेडपि तत्क्षणात्तस्य यदीच्छेद्भ[तिमात्मचः ॥ १॥ अध यस्मान हन्तव्यो दृतस्तत्कारणमाएह---




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now