सिद्धांत कौमुदी २ | Siddhant Kaumudi 2

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Siddhant Kaumudi 2 by भट्टजी दीक्षित - Bhattoji Dikshita

लेखक के बारे में अधिक जानकारी :

No Information available about भट्टजी दीक्षित - Bhattoji Dikshita

Add Infomation AboutBhattoji Dikshita

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
तिड़न्तस्वादिभकिया । १३ दीधीव व्योरिट्य गुणवद्दी न स्त:। भविता । तास्स्योड़ोंपः | 9 | ४ | ५० । तासेरस्तेख सलोपः स्यात्‌ सादो प्रत्यप परे। रिच । ५।४।५१। रारो प्रत्ये प्राग्त्‌,(२२) । भवितारौ । भवितारः भवि. तासि भविताख्यः। भविताख्य। भवितास्मि। भविताखः। भवितास्मः। लर्‌ शेषे च। ३।२३।१२। भविष्यदर्घादातोलंट्‌ स्यात्‌ क्रियार्थायां क्रियायामसत्यां (२३) स्त्या । स्य इट। भविष्यति। भविष्यत:। भव्िव्यन्ति भविष्यसि | भविष्यध:। भविष्यध। भविष्यामि। भविष्याव:। भविष्याम: । लोट च। ३। ३। १६२। विध्यादिष्वथंषु लोट स्थात | आशिषि लिहलोटो । ३। ३। १७३ । (६२) प्राग्यत्‌ तासेलॉप इत्यथ: चत्रास्तिरिति म संबध्यते ततो राष्प्रित्मया- सम्भयात | (१३१) तृदखणव लो क्रियायां क्रियार्थायासिति (उ8३१२००) स्ूजो कारुब्य . फेक इत्याशब्रेनाह् सत्वासिति चकारलभ्याथमाकह सत्माझ्षेति |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now