प्रमाणनय तत्वालोकालंकार | Pramananaya Tattvalokalankar

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Pramananaya Tattvalokalankar by हरगोविन्ददास - Hargovind Das

लेखक के बारे में अधिक जानकारी :

No Information available about हरगोविन्ददास - Hargovind Das

Add Infomation AboutHargovind Das

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
( ९ ) महासभ्यसमक्ष कुमुदचन्द्राख्यदिगम्बराचार्येंग सह विवाद कुवोणेलेब्धजय- वादेवादिश्रीदेवसूरिपादेः कृतश्षतुरशीतिसहस्तप्रमाण: प्रमाणग्न्‍न्थः ” । ( विजयप्रशम्तेरुपरितन कछोकस्य टीका ) इत्यादयः प्राकृतनेरनूचानेरल्टेखिता उल्केखा एवाऽठं मविप्यन्ति, इति कृतमत्र बहुभाषितेनाऽम्माकम्‌ । एतेनेतेषां वादिसिहानां सवै- शाखविषयकं प्रोढपाडित्य॑ परमावाधिमधिगतमित्यप्यास्माकीन वक्तव्य सामथ्योदेव निव्यूढ मवति । ता त एतस्या रत्नाकरावतारिकास्यायाप्रीकायास्तु विनिमातारस्ताकिक- मतल्लिका रत्नप्रभसूरयस्तेषामेद वादश्रणिशिरोमणीनां शिष्योत्तसाः समभूवन्‌ , इति रीकाक्रतः स्वये स्ववरिरचितेपु तत्तदूम्रन्थ॑पु प्रल्यपीपदन्‌; तथात् रुृत्नाकरावतारकाया: प्रान्त-- “` प्रज्ञातः पटवेदिभिः स्फुटदसा सभावितस्तार्किकं कुवाणः प्रमदराद्‌ महाकविकथां सिद्धान्नमागाध्वगः } दुबाणडुशर्देवसूरिचरणास्मो जदयीपट्पद : श्रीरत्नप्रभसूरिरत्पतरधीरेता व्यधाद्‌ त्र्तिकाम्‌ `` ॥ ७ ॥ >पंदरामालाटाकाबासी ` पायं पाय प्रवचनसुधां प्रीयते या प्रकामं स्वरं स्वरं चरति पूतिना कीर्तिवद्धीवनेपु । दोग्ध्री कामान्‌ नवनवरसः, सा श्रश्ं प्रीणयन्ती मारस्चन्सान्‌ जयानि जगति श्रोराची देवसूरेः ` ८: तत्पट्प्रभवोऽभवन्नथ गणग्रामाभिरामोदया श्रीभद्र रवरसूरय: शाचाधयस्तस्मानस प्रातये | श्रीरत्नप्र भसू रिमि: मलते श्रीदेवसूरिप्रमोः रिष्ये: सेयमकारिं समदकरते वृत्तिविशोपाथिनाम्‌ 2 ४ रत्नाकरावतारकापाञ्चकाया श्राराजशखरसूरयश्थ- ` श्रीदेवसारिशप्यन्द्र: श्रीरत्नप्रभसाराभ: । हा পি পপি পপ




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now