श्रीशान्तिनाथमहाकाव्यम् | Shri Shantinath Mahakavyam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shri Shantinath Mahakavyam by हरगोविन्ददास - Hargovind Das

लेखक के बारे में अधिक जानकारी :

No Information available about हरगोविन्ददास - Hargovind Das

Add Infomation AboutHargovind Das

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
६ ५ 9 सद्भावात्‌ “वित्ानमन्यत्‌” (पि०सू० ५।८) इति सूत्रोक्त च्छन्दसि सुतरां तत्समविरोनोस्तदूषणस्य दूरोत्सारितत्वात्‌ । अत एव तत्र ८ पिङ्गल- शास्त्रे) “४ वितानमन्यत्‌ ” इति सूत्रवृत्तो प्रद्शितमू- ८५ अन्यदतो हि वितानं श्ेतपटेन यदुक्तम्‌ । चित्रपदापि च मौ गो तेन गताथमिवेतत्‌ > ॥१॥ इव्युदाहरणमपि संगच्छते, अन्यथाऽत्राऽपि द्वितीयवृतीयाक्षरल- धुखेनाऽनिवार्यो दूषणप्रसङ्गः, अनिष्ठं चेतत्‌ प्रस्तावकस्याऽपि, नि यासकाभावेन संपूरणेऽपि शास्त्र दुष्टत्वस्य प्रसक्तेः 1 न चैतेन य- त्रैव वृत्ते सरोणद्वयं गुणुढयं च क्रमेणोपरभ्यते, तत्रैव तदुदूपणाभावः, न त्वन्यत्र, इ्यपि वचनं चारुतामश्वति । “वितानमन्यत्‌?' ( पि०्सु० ५।८) इयश्र अन्यदिति व्यापकनिर्देशेन समानीप्रमाण्यौ व्यातिरिच्य सर्मस्याऽप्य्टक्षरच्छन्दसो ग्रहणात्‌, इतरथा « वितानं भौ गौ » ইন ভু कुयोत्‌। न चेदमास्माकमेवाऽऽस्नातम्‌ , तद्रीकाकरिणाऽप्ये- चमेव प्रतिपादनात्‌ , तथाहि-“ किं च “नितानमन्यत्‌ इति तुवन्‌ सू- प्रकारो वितानस्यानेकप्रकारतां दरयति, अन्यथा ‹ वितानं भौ गौ ? হীন विदध्यात्‌ ” इति । नन्वेवमप्येकसिमिन्नेव सर्गे कचन वक्र- चृत्तम्‌ , ऊतरविद्‌ विपुरच्छन्दः, कचिच्च वितानमिति भिन्नमिन्नवर- त्ताङ्गीकारेऽस्य सहाकान्यत्वक्षतिः, “८ पेयं प्रायः- > इति महाकास्य- क्षणे सरगान्त्यवृत्तसादर्यप्रतिषेधेन तदतिरिक्तानां सर्गान्तःपातिनां ` धृत्तानां समानतायाः सामथ्याह्वाभात्‌ > विरोषनिपेधस्य रेषाभ्यतु- ज्ञानान्तरीयकत्वात्‌ , इति चेद्‌। मेवम्‌ , वक्षविपुख्योरिव वितानस्याऽप्य- तुष्टुबन्तभोवेन तेषां सर्वेषामप्यनुष्टुपतया समानत्वेन महाकाव्यलक्चण- संसिद्धः; अन्येष्वपि सर्वेषु महाकाव्येष्वलुष्टुप्सर्गे व्यवहतवक्रायनेकमेदे ` -एवमेव रक्षणसमन्वयात्‌ । अवुष्टुप्तवं च वितानस्य ४ पदस्यावुष्टव्‌ चक्षप्‌ » ( पि० सू०५।९ ) इयतः सूत्रात्‌ सिंहावरेकितन्ययिनाऽ- बुष्टुवधिकारात्‌ , इतरथा ¢ ग्किति समानी ” ( पि०सू० ५।६ ) ` पु प्रहिमचन््मणीवकान्यानुलासनेऽमाध्यये ० ३३० 1 =` १ श्रीहेसचन्द्रभरणीतकान्यानुश्ासनेऽटमाध्याये प° ३३० । २




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now