सागारधर्मामृतम् | Sagar Dharmamritam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sagar Dharmamritam by पंडित मनोहरलाल शास्त्री - Pandit Manoharlal Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about पंडित मनोहरलाल शास्त्री - Pandit Manoharlal Shastri

Add Infomation AboutPandit Manoharlal Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
नेमो वीतरागाय सटीक ৬০, सागारधम्राषरतम्‌ । भ्रीवद्धमानमानम्य मन्दयुद्धिमवुद्धये । धर्माशतोक्तसागार-धर्मटीकां करोम्यहम्‌ ॥ १॥ समयेनादि यज्ञात्र ब्रुवे व्यासभयात्तचित्‌ | तज्ज्ञानदीपिकारूयैत-त्पञ्निकायां विलोक्यताम॥ २॥ अथ चतुर्थाध्याये--- सुदृग्बोधो गलदबृत्त-मोहों विषयनि स्पृह । हिसादेविरत काल्दन्या-चति स्याच्छावकोऽशतः ॥ इत्युक्तम्‌ । अतो मध्यमङ्गरूविधानपूवैक विनेयान्प्रति सागारधर्मामृत श्रतिपाद्चतया परतिजानीते-- अथ नत्वाऽ्दतोऽक्षुण-चरणान्‌ भ्रमणानपि । तद्धेरागिणां मेः सागाराणां भ्रणेष्यते ॥ ९ ॥ सका प्रणेष्यते प्रतिषादविष्यतैऽप्माभि । क , 'उक्तकमतापन्न- धम एकदेशविरतिलक्षण चारित्रम्‌ । केषा, सागाराणा वक्ष्यमाणलक्षणानां गृहस्थानाम्‌ । किविशिष्टाना, तदमैरागिणां तेषां श्रमणानां धर्मे सवेविरति- জব चारित्रे रागिणा संहनमादिदोषादकुषैतामपि प्रीतिमताम्‌, यतिधमौनु- शागरदितानामगारिणा देशविरतेरप्यसभ्यगरप्वात्‌ । सवैविरतिकाल्स खलु देशविरतिपरिणाम । कि कृत्वा प्रेष्यते, नरवा शिर भ्रब्हीकरणादिना विज्ञुद्धमनोनियोगेन च पूजयित्वा | कान्‌, अहेतस्तीथकरपरमदेवान्‌ । किंवि- १ अ्रशयनक्रियाकर्मतापन्न' ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now