प्रद्युम्न चरितम | Padhumtra Charitam

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Padhumtra Charitam  by पंडित मनोहरलाल शास्त्री - Pandit Manoharlal Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about पंडित मनोहरलाल शास्त्री - Pandit Manoharlal Shastri

Add Infomation AboutPandit Manoharlal Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रथमः सर्गः | कलोलहस्तेस्तर्खयदीयं ` नितबमास्फाल्य विकयमानः। परायते दूरतरं पयोधिः परांगनासंगमयेन नूनम्‌ ॥ २३ ॥ यदीयरूपातिदायं निरूप्य रोकः समीपं रसवत्तयाप्य । कटठोरभावात्‌ धतिषिद्धसगो निवतेते बीडितयेव खिघुः ॥ २५॥ < ९ नवेनेवैः प्राथतकैः समदय महोरमिंहस्तेः कृतरल्लराशिः । गंभीरनादं निनदल्िवान्धि- यदीयसेवाभिरते विरेजे ॥ २५ ॥ यदीयवास्तन्यकररनेकै - मुक्तादिरिक्तीकृतमध्यदेशः । ध्वनिच्छलेनोध्वेतरंगहस्तः शालादवहिः पूृत्कुरुते पयोधिः ॥ २६ ४ लावण्यरूपादिगुणातिरेकं यत्छुद्रीणामवर्लोक्य লন । अद्यापि तद्धिस्मयतः खराणां चलापि मर्‌ निश्चरखुतामवाप ॥ २७ ॥ चेव्यालटया यत्र समाह्वयति दूरादिवोश्चः रततूयैनाद्‌ाः । भव्यान्‌ पताकाकरपललवेन जिनेन्द्र पूजार्थमितस्ततोपि ॥ २८ ॥ ` नीखाच्मनिमौणनिशातमालां विभ्यायमानां पुरतो ।ेरोक्य ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now