सभाष्यतत्त्वार्थाधिगमसूत्र | Sabhashya Tattwarthadhigam Sutra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sabhashya Tattwarthadhigam Sutra by खूबचन्द्र सिद्धांत शास्त्री - KhoobChandra Siddhant Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about खूबचन्द्र सिद्धांत शास्त्री - KhoobChandra Siddhant Shastri

Add Infomation AboutKhoobChandra Siddhant Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१ दि० खे० सूनप्रदरके कोष्टक । ७५२ হীনাজিনহাঃ । ५३ जपपादिकचरमोत्तमदेदाःसङ्ख्येयवषौयुषोऽ- नपवत्यौयुषः । वतीयोऽध्यायः । १ रलशक॑रावाद्छकापडधूसतमोमहातम श्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठा सप्ताधोऽधः ! २ ताञ त्रिंशत्पश्वविंशतिपच्दशददत्रिपश्ोनिकनरकशत- सदसाणि पच चैव यथाक्रमम्‌ । ३ नारका नित्याञ्चभतरख्दयापरिणामदेदवेदनाविक्रियाः। ७ जम्बूह्वीपलवणोदादय शभनामानो द्वीपसमुद्रा. । १० भरतंहेमवतदरिविदेदरम्यकंैरण्यवंतेरावतवषौ. क्षेत्राणि । १३ हेमाज्ञुनतपनीय॑बैड्टयेरजतदेममया. । १३ मणिवरिचित्रपाश्वौ उपरि सूरे च तुल्यविस्ताराः । १४ पद्ममहापद्मतिगिज्छकेसरिमहापुण्डरीकपुण्डरीका हदा- स्तेषासुपरि । १५ प्रथमो योजन सहल्रायामस्तदथैविष्कम्भो हदः १६ ददायोजनावगाह. १७ तन्मध्ये योजनै पुष्करम्‌ । १८ तद्द्विग्रुणद्वियुणा हृदा पुष्कराणि च । १९ तननिवासिन्यो देव्य भीहीधतिकीरतिहुद्धिरदेम्य पल्योपमस्थितयः ससामानिकपरिषित्काः २० गद्गासिन्धुरोदिद्रोदितास्याहरिद्वरिकान्तासीतासीतो - दानारीनरकान्ताउवर्णरप्यकूलारत्तारक्तोदाः सरित- स्सन्मध्यगाः 1 २१ द्योदरैयोः पूौः पूवेगाः 1 २२ दोषास्त्वपरगाः । २३ चतुदैशनदीसदल्परिवृत्ता गङ्गासिन्ध्वादयो नद. । २४ भरत. षडडातिपल्योजनशतविस्तार १९ चैकोन- विंशतिमागा योजनत्य । ६ २५ तह्टिंगुणद्विगुणविस्तारा वर्षधरवधोविदेहान्ताः । २६ उत्तरा दक्षिणतुल्याः । कम भरतैरावतयोररद्धिहासी घट्समयाभ्यासुत्सपैष्यवर्स्ि- णीभ्याम्‌ । व २८ ताभ्यामपरा भूसयोऽवस्थिताः 1 २९ एकद्वितरिपत्योपमस्थितयो हेमवतकदारिवृषैकदेव- ऊुसवकः 1 म १ 0 १८०१ ००.००६ ९ >९ ५२ ओपपातिकचरमदेहोत्तमपुखूषासंद्ये ,.. १ ,,००००००० ...सप्ताधोऽघपृधुतरा । २ ताछ नरका | ३ नित्याञ्मतरलेदया,... ०,००.०००, * ७ जम्बूद्वीपलवणादय शुभनामानोद्वीप समुद्रा । १ © तत्र भरत रत ৪6৬ > > >€ > > > > > > 9९ > ॐ > ১৮৯৮ 0७ ३७ ३७०७० ७०० ০৮ ৯৫ > > > > > > > > > > > >€ ९ >




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now