वैयाकरण सिध्दान्त कौमुदी भाग ४ | Vyaakarand-asiddaanta Koumudi Part 4

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vyaakarand-asiddaanta Koumudi Part 4 by पं गिरिधर शर्मा चतुर्वेदी - Pt. Giridhar Sharma Chaturvediपरमेश्वरानंद शर्मा भास्कर - Parmeshwaranand Sharma Bhaskar

लेखकों के बारे में अधिक जानकारी :

पं गिरिधर शर्मा चतुर्वेदी - Pt. Giridhar Sharma Chaturvedi

No Information available about पं गिरिधर शर्मा चतुर्वेदी - Pt. Giridhar Sharma Chaturvedi

Add Infomation AboutPt. Giridhar Sharma Chaturvedi

परमेश्वरानंद शर्मा भास्कर - Parmeshwaranand Sharma Bhaskar

No Information available about परमेश्वरानंद शर्मा भास्कर - Parmeshwaranand Sharma Bhaskar

Add Infomation AboutParmeshwaranand Sharma Bhaskar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१२ ] सिद्धान्तक्नैमुदी । [ दन्ते इत्य- भ्यसः ( व! १६३० } इति वातिकम्रथोगात्‌ । पतेन्‌ *श्रनियम्यस्य नायुक्रिः' (वयः चियस्या ननु दिष्यचद्ुदाः इत्यादि जयाख्यातम्‌ । नियमे साधुरिति না। २८४६ शअवद्यपरयवर्थां गद्यंपणिचव्यानिसोधेषु । ( २-१-१०१ ) वदेर्वन्युपपदे 'बदः सुपि-/ ( सू २८०५४ ) इति यत्क्यपो: ्राप्तयोर्यदेव, सोऽपि गर्डायामेवेस्युमयार्थ निपातनस । अबर्च पापस । गहोँ क्रिमू-अनुर्य गुखनाम । तद्धि न गहा वचनानहें च | आत्मनाम गुरोर्नाम नामादिक्पर्स्य च, भरयस्कछामो र गृहीयाञज्येष्टापत्यकलत्रयोः ॥ इति स्ते: । परया मौः, ब्यवहत्तव्येत्यथ । पाण्यमन्यत्‌ । स्तुत्यहमित्यथेः | ০২৬৬ প্লাগ পপর পা १० यत्‌ ! अनुपसर्गादिति निषेधादित्यव श्राह निपूर्बात्स्यादेवेति । यदिति शेषः। कुत इत्यत श्राह तेन तत्रेति । प्रकारान्तरेण समाधत्ते नियमे साधुरिति वेति । “यमः समुपनिविषु चः इति दिपूर्वाद्मेमवे शप्प्रत्यये नियमशब्द्‌ः । नियमे साधरि शन्न साधुः इति ग्राग्घितीये यत्मद्यये नियम्यशब्दो व्युत्पाय इत्यथः ¦ शअवद्यपए्य । अवय, परय, वयै एषां दन्द्राअथमाबहुवचनम्‌ ¦ गहय, परितन्य, अनिरोध एषां दनद्रार्सप्रमीबहुवचनम्‌ । श्रवथादयच्लयः कमादू रर्यादिषु रिष्वथषु निपात्यन्ते इत्यथः । नलु वदः सपि-' इत्येव सिद्धे अवदप्रहणं व्यथमित्यत श्राह नञ्युपपदे इति । यत्क्यपोः स्वरे विशेषः, संप्रसारणतदभावौ चेति भावः । अवद्यं पापमिति । गर्हिततादवाच्यमिन्यथः.। श्रनुद्यं गुटनामेति । शत्र मेनि उपपदे वदः शपि इति क्यपि वचिस्वपियजादीनां किति इति संप्रसारणे रूपम्‌ । वचनानदैमित्यथेः । अत्र गर्हायां इ्रतीतेः यदेयेति न नियम इति मावः ! नतु रुखनाग्नः अगर््लात्‌ कथं वचनानहंत्मित्यत आह तद्धि ল বান वचनानर्ह चेति} कत इत्यत व्ह आत्मनाभेति। पश्या गोरिति । नियमे साधुरिति । “यमः समुपनिविधु च” इति वेकलिपकेऽप्भस्यये कते “तत्न साधुः इति तद्धितो यदिलयथः } ययप्यसिन्पत्ते 'कृानां कतरि वा' इत्यस्थाप्रवृत्तेः कैर तृतीया दुह्लेभा तथापि त्वयेति तेनेति च॑ करणत्वविवत्तया तृतीयेति स्थितस्य गतिर्बोध्या केवलायतं कृत्वा निशब्देन समास इत्यपरे । यद्रा “यमोऽपरिवेषशे मित्‌ इति मतमश्चिव्य पर्यवसितं नियमयन्‌” इत्यादाविव मिच्छ स्वीकृत्य रायन्तायद्‌ बोध्यः ¦ अथ वा संज्ञापूैकविधेरनित्यतलाद्‌ रयत्येव ब्रद्धिमे प्रृततेति दिक्‌ । एवं च वातिकप्रयोगोऽप्यन्यथासिद्ध इति तद्रलेन निपूर्वायदिति च कल्पनीयमिति भावः । अनुद्यमिति । चतर वदेः क्येबव भवति, यजादित्वात्सं प्रसारणम्‌ , “नलोपो नमः, 'तस्तान्वुडचि! । व्यवहतेब्येति । यद्यपि पणितव्यशब्दो3थद्वयसाधारणस्तथापि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now