वैयाकरणसिद्धान्तकौमुदी भाग - 3 | Vyakaranasiddhantakaumudi Bhag - 3

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Vyakaranasiddhantakaumudi Bhag - 3  by पं गिरिधर शर्मा चतुर्वेदी - Pt. Giridhar Sharma Chaturvedi

लेखक के बारे में अधिक जानकारी :

No Information available about पं गिरिधर शर्मा चतुर्वेदी - Pt. Giridhar Sharma Chaturvedi

Add Infomation AboutPt. Giridhar Sharma Chaturvedi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१२ | सद्धान्तकीमुदी | [ भ्वादि- प्राये क्रियाफले । ( १-३-७२ ) स्वरितेतो जितश्च धातोरास्मनेपदं स्थात्कर्तगामिनि क्रियाफले । २१५६ शेषात्कतरि परस्मैपद्म । (१-२-७८) श्रात्मनेपदनिमित्तहीनाद्धातोः कर्तरि परसपद्‌ं खात्‌ । २१६० तिडुस्ीणि च्रीणि प्रथममध्यमोत्तमा; । (१-४-१०१) तिक उसयोः पदयोखयस्रिकाः ङित्वम्‌ , नत्वौपदेशिकम्‌ । “धातोः क्रिमू ? अदुद्द॒वत्‌ । अत्र शिश्रीति चडन्तान्नात्म- नेपदम्‌ । छिंदंशे तदन्तविध्यभावे तु बोमूयत इद्यादौ सनायन्ताः~' इति धातुसंज्ञकाद यडन्तादात्मनेपदं न स्यात्‌ ¦ खित इयेवोक्की यञो डिच्वेऽपि तदन्तस्य धातोडिन्वा- भावादात्मनेपदं न स्यात्‌। स्वरितभितः ! स्वरितश्च ञ्‌ च स्वरित, तौ इतौ यस्य तस्मादिति बहु्रीहिः । इच्छब्दः प्रेकं सम्बध्यते । तदाह स्वरितेतो जितश्चेति। धातोरित्यनन्तरं लस्य स्थान इति शेषः । कर्तारिमभिप्रेति गच्छतीति कतरभिप्रायम्‌ । क्मैरयर्‌ ! तदाह करठैगामिनीति ! एवं च शदोता याज्यया यजति, इलयादौ याग. फलस्य स्वगस्य यजमानगामितेन दोतृगामित्वाभावाद्‌ नात्मनेपदम्‌ । तथा वेतनेन यज्ञदत्तमृतो देवदत्तः पचतीदत्रापि पाकफलस्य भोजनस्य पक्तृगामित्वामविान्नात्मने. पदम्‌ । दक्तिणादिलाभ्तु न फलम्‌ , लोक्रतो वेदतो वा यदुद्देशन क्रियाप्रवृत्तिः तस्वै- वात्र क्रियाफलशब्देन विव्तितत्वात्‌। कर्तृगामिफलकक्रियाइत्ते बतोरिलर्थ:। आत्मनेपर्द तु धात्वथफलस्य कतृगामित्व योतयतीद्यलम्‌ । शेषात्कतेरि। 'अनुदात्तडित-? इति स्वरितनित-~ इति चोक्वादू आत्मनेपदविषयादन्य: शेषः, तदाह आत्मनेपद्निमि त्त- हीनादिति । अनेन भूधातोः कर्तरि लस्य परस्मेपदं सिद्धमू। तत्र तिबादिनवके युगपत्‌ पययिण॒एकदित्रादिकतिपयरूपेण वा प्राप्ते 'बुष्मयुपपदे समानाधिकररणो स्थानिन्यपि मध्यमः श्रस्मदुत्तमः' शेषे प्रथमः इति व्यवस्थां वदयन्‌ प्रथमादिर॑जञा तावदाह तिङ्स्त्रीणि अशि । तिडः षट्‌ त्रिकाः, संज्ञास्तु तिख्च इति यथासंख्य. सम्भवदेकेकस्य त्रिकस्य ति संज्ञसु प्रा्ठास्वाह तिङ उभयोः पदयोरिति । शलः परस्मैपदम्‌ शयतः परस्मेपदमिति, तडनावात्मनेपदम्‌' इद्त आत्मनेपदमिति तु न्यपदेशिवद्भाबिन बिदन्तत्वम्‌ । ^नमोवरिवशित्रडः- इति क्यचि चित्रीयते इयेतत्कथमिति चेत , अत्राहुः श्रवयवेऽचरितार्थो उकारः क्यजन्तस्य विशेषणं भवति । तथा च समुदायानुबन्धो उकार इति व्यपंदेशिवड्भावनिव ढिदन्तत्व॑ बोध्य- मिति । स्वरितमितः । पूववदिच्छन्दः प्यकं संबध्यते । कर्तारमभिप्रैति गच्छतीति कतैमिप्रायम्‌ , कमरयरा । धातोरिति । धातोखेत्यथैः । लक्रारधात्वो. राक्तिपः पूवदवोध्यः । तिङ्ख्ीसि ऊीसि । तिडः षट्‌ त्रिकाः संज्ञास्तु নিজ হলি यथासंख्यं न प्रा्रोतीयत श्राह उभयोरिति । परसेपद्मात्मनेपदमिति चानुवरते ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now