परीक्षामुखम | Parikshamukham

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Parikshamukham by पं. फूलचन्द्र शास्त्री - Pt. Phoolchandra Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about फूलचन्द्र सिध्दान्त शास्त्री -Phoolchandra Sidhdant Shastri

Add Infomation AboutPhoolchandra Sidhdant Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रमेपरलमालासहितम्‌ । ड श्रीमन्न्यार्यावारपारस्यामेयपरमेयरैत्नसारस्यावगाहनमभ्यु- त्पन्नैः कतुं न पायंत इति तद वगाहनाय पोत्तप्रा्यभिदं प्रकरण- माच; प्राह ॥ तत्प्करणस्य च सम्बन्धादि यापरिज्ञाने सति प्रेज्षावता प्रवृत्तिनंस्यादिति तज्चयानुबादपुरःसरं घस्तुनिरदशपरं ' प्रतिक्लःश्लोकमाहद- स्खत। टीका निरन्तर व्याख्या, पश्चिका पदभजिक्रा 111 १ पूर्वापरविरोधरहि- तत्वलक्षणा श्री, निर्वाधकत्वलक्षणा, श्रद्धानादिगुणोत्पन्नखक्षणा वा श्रीः । २ नयन्नरमाणात्मको न्यायः । निपुवोदिणगतावित्यस्माद्धातोः करणे घञपरत्पथ न्यायज्ञब्दसिद्धिः । नितरां इयत्त ज्ञायते ऽर्थो ऽनेनेति न्यायः + प्रमाणशास्त्रक्षा- रसमुद्ररय श्रीमदिव्यादिनियमेन कथेचित्सावधारणत्वेन प्रमेयस्वरूपरमियत ग- म्यते यन स न्यायः, नयत्रमाणयुक्तिस्तत्प्रतिपादकत्वादिति युक्तिशाश्रमपि न्यायः । श्रीमांश्वासी न्यायश्रेति श्रीमन्न्यायः । ३ अमेयानि कुटष्टभि बोडु- मशकक्‍यानि লিহান্নলাডললানলালি वा प्रम्याण परिच्छद्यानि जीवादिवस्तूनि रत्नेषु साराणि, उकत्कृष्टरल्लानि रलसाराणि पुनवहव्रोहिरमयप्रमेयरलः सार उङ्ृष्र इति तत्पुरुषो वा । युक्तिशाखरसंस्काररहितैः पुरुषैः । » प्रायो भूमोपमातक्यप्रचत्यन्नानिदततष्च । ५ माणिक्यनन्ददेवः । ६ परी- क्षामुखप्रकरणस्य । ७ आदिशब्देनाभिधयदाक्यानुष्ठानेष्टप्रये।जनम्‌ । ८ ब्रिचारवर्तां । ९ उक्तस्य साथकं पुनवेचनमचुवाद: ॥ १० प्रमा- ण्रतदाभासलक्षणभिषेयक्थनपरम्‌ । ११ वतमानस्यांगीकारः সলিহা |




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now