श्रावक धर्म प्रदीप | Shravak Dharma Pradeep

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Shravak Dharma Pradeep by कैलाशचंद्र शास्त्री - Kailashchandra Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about कैलाशचंद्र शास्त्री - Kailashchandra Shastri

Add Infomation AboutKailashchandra Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
आचाय॑श्रीकुन्थुसागरविरचितः पण्डितजगन्मोहनलालसिद्धान्तशास्त्रिप्रणीतया प्रभाख्यया संस्कृत-दिन्दी-व्याख्यया विभूषितः श्रावकपर्म प्रदीप: ( श्रावकाचारः ) ग्रन्थकृतो मङद्लाचरणं प्रतिज्ञा च ( अनुष्टुप्‌ ) গীহ नत्वा जिनं भक्त्या इन्दङ्ुन्दुनीरवरम्‌ । सदा शान्तिसुधर्मो च श्राद्धसद्बोधहेतवे || १ ॥ श्रावकघमंत्रदीपो ग्रन्थो5ष्यं सौख्यदो भुवि । लिख्यते स्वात्मतुष्टेन इन्थुसामरसुरिणा ॥ २ ॥ युम्भम्‌ | टीकाकृतो मद्धलाचरणमहद्भापरिहारस्व स्रोकुन्धुस्वासिन नत्वा सुरिवय्यं गुणोदधिम्‌ । टीकां फरोमि ग्रन्थस्य महतो लघुघीरपि ॥ १ \ तच्चरणाब्जसम्पर्कात्‌ भर्य॒हव्य॒हुवजित्तः । भविष्यामि समर्थोऽहुमित्याशा हदि वर्तेते ॥ २ ॥ श्रोदसित्यादि--श्रियम्‌ अनन्तज्ञानादिस्वरूपलाभात्मिकामन्तरज्भा समवशरणादिलक्षणा चक्रवर्त्यादिविभूति- भूषिता वा व्यवहारलष्षमी ददातीति श्रौदस्तम्‌ । कर्मारातीम्‌ जयतीति जिनस्तम्‌ - श्रीवृषभादिमहावीरान्तचतुविश्ञ- तितीर्थकरनिक रमित्ति यावत्‌ । भक्‍त्या भक्तिपूर्वक हर्षप्रकर्षपुरस्सरम्‌ | मत्वा नमस्कार इृत्वा, मूलधर्मपदेशक त्वात्ते- पामेव प्रथमनमस्कारार्हत्वात्‌ । तत्पश्चात्‌ तदुपदेशानुसारेण स्वपरोपकारनिरतान्‌ श्रीकुन्दकुन्दप्रमुखान्‌ सूरीन्‌ मुनीश्वरान्‌ नत्वा । तत श्रीकुन्दकुन्दादिस्वामिनिरूपितपरम्परायातसद्धमराघक श्रीमन्त तपोनिधि दक्षिणप्रान्त- विहारिण स्वदीक्षागुरुम्‌ आवचायंशान्तिसागरस्वामिन तयोत्तरपान्तविहारिण विद्यागुरु श्रीसुधर्मसागरमाचार्य्यमपि नेत्वा । श्रद्धया सहिता सम्यग्दर्शनादिगुणसम्पन्ना ये श्वाद्धा श्रावका तेषा सद्बोधहेतवे कर्तव्याकर्तव्यविपयेषु विवेक- मम्परप्त्य्थम्‌ ।। १ ॥ मुवि ससारे 1 सौख्य ददातीति सौख्यद । श्रावकाणा धर्ममार्मप्रकाशने प्रदीपरूपत्वात्‌ श्रावक- घमभ्रदीप ' इत्यन्वर्थनामा जय ग्रन्थ । स्वात्मन्येव तुष्टेन तृप्तेन सूर्वविपयाभिलापरहितेनेति यावत्‌ । श्रोकुन्युसागर- सूरिणा रिष्यते विरच्यते ॥ १-२ ॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now